Rig Veda

Mandala 96

Sukta 96


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्याः॑ सु॒वाचः॑ । अ॒स्मा आपो॑ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥ ८.०९६.०१ ॥
asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ | asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ || 8.096.01 ||

Mandala : 8

Sukta : 96

Suktam :   1



अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् । न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥ ८.०९६.०२ ॥
atividdhā vithureṇā cidastrā triḥ sapta sānu saṃhitā girīṇām | na taddevo na martyastuturyādyāni pravṛddho vṛṣabhaścakāra || 8.096.02 ||

Mandala : 8

Sukta : 96

Suktam :   2



इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ । शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष॑न्त॒ श्रुत्या॑ उपा॒के ॥ ८.०९६.०३ ॥
indrasya vajra āyaso nimiśla indrasya bāhvorbhūyiṣṭhamojaḥ | śīrṣannindrasya kratavo nireka āsanneṣanta śrutyā upāke || 8.096.03 ||

Mandala : 8

Sukta : 96

Suktam :   3



मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् । मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥ ८.०९६.०४ ॥
manye tvā yajñiyaṃ yajñiyānāṃ manye tvā cyavanamacyutānām | manye tvā satvanāmindra ketuṃ manye tvā vṛṣabhaṃ carṣaṇīnām || 8.096.04 ||

Mandala : 8

Sukta : 96

Suktam :   4



आ यद्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ । प्र पर्व॑ता॒ अन॑वन्त॒ प्र गावः॒ प्र ब्र॒ह्माणो॑ अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥ ८.०९६.०५ ॥
ā yadvajraṃ bāhvorindra dhatse madacyutamahaye hantavā u | pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram || 8.096.05 ||

Mandala : 8

Sukta : 96

Suktam :   5



तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् । इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥ ८.०९६.०६ ॥
tamu ṣṭavāma ya imā jajāna viśvā jātānyavarāṇyasmāt | indreṇa mitraṃ didhiṣema gīrbhirupo namobhirvṛṣabhaṃ viśema || 8.096.06 ||

Mandala : 8

Sukta : 96

Suktam :   6



वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ॥ ८.०९६.०७ ॥
vṛtrasya tvā śvasathādīṣamāṇā viśve devā ajahurye sakhāyaḥ | marudbhirindra sakhyaṃ te astvathemā viśvāḥ pṛtanā jayāsi || 8.096.07 ||

Mandala : 8

Sukta : 96

Suktam :   7



त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः । उप॒ त्वेमः॑ कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥ ८.०९६.०८ ॥
triḥ ṣaṣṭistvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ | upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema || 8.096.08 ||

Mandala : 8

Sukta : 96

Suktam :   8



ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष । अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥ ८.०९६.०९ ॥
tigmamāyudhaṃ marutāmanīkaṃ kasta indra prati vajraṃ dadharṣa | anāyudhāso asurā adevāścakreṇa tāँ apa vapa ṛjīṣin || 8.096.09 ||

Mandala : 8

Sukta : 96

Suktam :   9



म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः । गिर्वा॑हसे॒ गिर॒ इन्द्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विद॒ङ्ग वेद॑त् ॥ ८.०९६.१० ॥
maha ugrāya tavase suvṛktiṃ preraya śivatamāya paśvaḥ | girvāhase gira indrāya pūrvīrdhehi tanve kuvidaṅga vedat || 8.096.10 ||

Mandala : 8

Sukta : 96

Suktam :   10



उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् । नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥ ८.०९६.११ ॥
ukthavāhase vibhve manīṣāṃ druṇā na pāramīrayā nadīnām | ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅga vedat || 8.096.11 ||

Mandala : 8

Sukta : 96

Suktam :   11



तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास । उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥ ८.०९६.१२ ॥
tadviviḍḍhi yatta indro jujoṣatstuhi suṣṭutiṃ namasā vivāsa | upa bhūṣa jaritarmā ruvaṇyaḥ śrāvayā vācaṃ kuvidaṅga vedat || 8.096.12 ||

Mandala : 8

Sukta : 96

Suktam :   12



अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ । आव॒त्तमिन्द्रः॒ शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥ ८.०९६.१३ ॥
ava drapso aṃśumatīmatiṣṭhadiyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ | āvattamindraḥ śacyā dhamantamapa snehitīrnṛmaṇā adhatta || 8.096.13 ||

Mandala : 8

Sukta : 96

Suktam :   13



द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्याः॑ । नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥ ८.०९६.१४ ॥
drapsamapaśyaṃ viṣuṇe carantamupahvare nadyo aṃśumatyāḥ | nabho na kṛṣṇamavatasthivāṃsamiṣyāmi vo vṛṣaṇo yudhyatājau || 8.096.14 ||

Mandala : 8

Sukta : 96

Suktam :   14



अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः । विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ॥ ८.०९६.१५ ॥
adha drapso aṃśumatyā upasthe'dhārayattanvaṃ titviṣāṇaḥ | viśo adevīrabhyā3carantīrbṛhaspatinā yujendraḥ sasāhe || 8.096.15 ||

Mandala : 8

Sukta : 96

Suktam :   15



त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिन्द्र । गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥ ८.०९६.१६ ॥
tvaṃ ha tyatsaptabhyo jāyamāno'śatrubhyo abhavaḥ śatrurindra | gūळ्he dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ || 8.096.16 ||

Mandala : 8

Sukta : 96

Suktam :   16



त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ । त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥ ८.०९६.१७ ॥
tvaṃ ha tyadapratimānamojo vajreṇa vajrindhṛṣito jaghantha | tvaṃ śuṣṇasyāvātiro vadhatraistvaṃ gā indra śacyedavindaḥ || 8.096.17 ||

Mandala : 8

Sukta : 96

Suktam :   17



त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ । त्वं सिन्धू॑ँरसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥ ८.०९६.१८ ॥
tvaṃ ha tyadvṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha | tvaṃ sindhūँrasṛjastastabhānāntvamapo ajayo dāsapatnīḥ || 8.096.18 ||

Mandala : 8

Sukta : 96

Suktam :   18



स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् । य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥ ८.०९६.१९ ॥
sa sukratū raṇitā yaḥ suteṣvanuttamanyuryo aheva revān | ya eka innaryapāṃsi kartā sa vṛtrahā pratīdanyamāhuḥ || 8.096.19 ||

Mandala : 8

Sukta : 96

Suktam :   19



स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम । स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥ ८.०९६.२० ॥
sa vṛtrahendraścarṣaṇīdhṛttaṃ suṣṭutyā havyaṃ huvema | sa prāvitā maghavā no'dhivaktā sa vājasya śravasyasya dātā || 8.096.20 ||

Mandala : 8

Sukta : 96

Suktam :   20



स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव । कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ॥ ८.०९६.२१ ॥
sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva | kṛṇvannapāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ || 8.096.21 ||

Mandala : 8

Sukta : 96

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In