Rig Veda

Mandala 97

Sukta 97


This overlay will guide you through the buttons:

संस्कृत्म
A English

या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्व॑र्वा॒ँ असु॑रेभ्यः । स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥ ८.०९७.०१ ॥
yā indra bhuja ābharaḥ svarvāँ asurebhyaḥ | stotāraminmaghavannasya vardhaya ye ca tve vṛktabarhiṣaḥ || 8.097.01 ||

Mandala : 8

Sukta : 97

Suktam :   1



यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् । यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥ ८.०९७.०२ ॥
yamindra dadhiṣe tvamaśvaṃ gāṃ bhāgamavyayam | yajamāne sunvati dakṣiṇāvati tasmintaṃ dhehi mā paṇau || 8.097.02 ||

Mandala : 8

Sukta : 97

Suktam :   2



य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः । स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥ ८.०९७.०३ ॥
ya indra sastyavrato'nuṣvāpamadevayuḥ | svaiḥ ṣa evairmumuratpoṣyaṃ rayiṃ sanutardhehi taṃ tataḥ || 8.097.03 ||

Mandala : 8

Sukta : 97

Suktam :   3



यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् । अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभिः॑ सु॒तावा॒ँ आ वि॑वासति ॥ ८.०९७.०४ ॥
yacchakrāsi parāvati yadarvāvati vṛtrahan | atastvā gīrbhirdyugadindra keśibhiḥ sutāvāँ ā vivāsati || 8.097.04 ||

Mandala : 8

Sukta : 97

Suktam :   4



यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ । यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥ ८.०९७.०५ ॥
yadvāsi rocane divaḥ samudrasyādhi viṣṭapi | yatpārthive sadane vṛtrahantama yadantarikṣa ā gahi || 8.097.05 ||

Mandala : 8

Sukta : 97

Suktam :   5



स नः॒ सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते । मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥ ८.०९७.०६ ॥
sa naḥ someṣu somapāḥ suteṣu śavasaspate | mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā || 8.097.06 ||

Mandala : 8

Sukta : 97

Suktam :   6



मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ । त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥ ८.०९७.०७ ॥
mā na indra parā vṛṇagbhavā naḥ sadhamādyaḥ | tvaṃ na ūtī tvaminna āpyaṃ mā na indra parā vṛṇak || 8.097.07 ||

Mandala : 8

Sukta : 97

Suktam :   7



अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ । कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥ ८.०९७.०८ ॥
asme indra sacā sute ni ṣadā pītaye madhu | kṛdhī jaritre maghavannavo mahadasme indra sacā sute || 8.097.08 ||

Mandala : 8

Sukta : 97

Suktam :   8



न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः । विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥ ८.०९७.०९ ॥
na tvā devāsa āśata na martyāso adrivaḥ | viśvā jātāni śavasābhibhūrasi na tvā devāsa āśata || 8.097.09 ||

Mandala : 8

Sukta : 97

Suktam :   9



विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ । क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥ ८.०९७.१० ॥
viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūstatakṣurindraṃ jajanuśca rājase | kratvā variṣṭhaṃ vara āmurimutogramojiṣṭhaṃ tavasaṃ tarasvinam || 8.097.10 ||

Mandala : 8

Sukta : 97

Suktam :   10



समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ । स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥ ८.०९७.११ ॥
samīṃ rebhāso asvarannindraṃ somasya pītaye | svarpatiṃ yadīṃ vṛdhe dhṛtavrato hyojasā samūtibhiḥ || 8.097.11 ||

Mandala : 8

Sukta : 97

Suktam :   11



ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ । सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥ ८.०९७.१२ ॥
nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā | sudītayo vo adruho'pi karṇe tarasvinaḥ samṛkvabhiḥ || 8.097.12 ||

Mandala : 8

Sukta : 97

Suktam :   12



तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि । मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥ ८.०९७.१३ ॥
tamindraṃ johavīmi maghavānamugraṃ satrā dadhānamapratiṣkutaṃ śavāṃsi | maṃhiṣṭho gīrbhirā ca yajñiyo vavartadrāye no viśvā supathā kṛṇotu vajrī || 8.097.13 ||

Mandala : 8

Sukta : 97

Suktam :   13



त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ । त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥ ८.०९७.१४ ॥
tvaṃ pura indra cikidenā vyojasā śaviṣṭha śakra nāśayadhyai | tvadviśvāni bhuvanāni vajrindyāvā rejete pṛthivī ca bhīṣā || 8.097.14 ||

Mandala : 8

Sukta : 97

Suktam :   14



तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ । क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥ ८.०९७.१५ ॥
tanma ṛtamindra śūra citra pātvapo na vajrinduritāti parṣi bhūri | kadā na indra rāya ā daśasyerviśvapsnyasya spṛhayāyyasya rājan || 8.097.15 ||

Mandala : 8

Sukta : 97

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In