Rig Veda

Mandala 98

Sukta 98


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् । ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥ ८.०९८.०१ ॥
indrāya sāma gāyata viprāya bṛhate bṛhat | dharmakṛte vipaścite panasyave || 8.098.01 ||

Mandala : 8

Sukta : 98

Suktam :   1



त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः । वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥ ८.०९८.०२ ॥
tvamindrābhibhūrasi tvaṃ sūryamarocayaḥ | viśvakarmā viśvadevo mahāँ asi || 8.098.02 ||

Mandala : 8

Sukta : 98

Suktam :   2



वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः । दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥ ८.०९८.०३ ॥
vibhrājañjyotiṣā sva1ragaccho rocanaṃ divaḥ | devāsta indra sakhyāya yemire || 8.098.03 ||

Mandala : 8

Sukta : 98

Suktam :   3



एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः । गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥ ८.०९८.०४ ॥
endra no gadhi priyaḥ satrājidagohyaḥ | girirna viśvataspṛthuḥ patirdivaḥ || 8.098.04 ||

Mandala : 8

Sukta : 98

Suktam :   4



अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी । इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥ ८.०९८.०५ ॥
abhi hi satya somapā ubhe babhūtha rodasī | indrāsi sunvato vṛdhaḥ patirdivaḥ || 8.098.05 ||

Mandala : 8

Sukta : 98

Suktam :   5



त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ । ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥ ८.०९८.०६ ॥
tvaṃ hi śaśvatīnāmindra dartā purāmasi | hantā dasyormanorvṛdhaḥ patirdivaḥ || 8.098.06 ||

Mandala : 8

Sukta : 98

Suktam :   6



अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ । उ॒देव॒ यन्त॑ उ॒दभिः॑ ॥ ८.०९८.०७ ॥
adhā hīndra girvaṇa upa tvā kāmānmahaḥ sasṛjmahe | udeva yanta udabhiḥ || 8.098.07 ||

Mandala : 8

Sukta : 98

Suktam :   7



वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि । वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥ ८.०९८.०८ ॥
vārṇa tvā yavyābhirvardhanti śūra brahmāṇi | vāvṛdhvāṃsaṃ cidadrivo divedive || 8.098.08 ||

Mandala : 8

Sukta : 98

Suktam :   8



यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे । इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥ ८.०९८.०९ ॥
yuñjanti harī iṣirasya gāthayorau ratha uruyuge | indravāhā vacoyujā || 8.098.09 ||

Mandala : 8

Sukta : 98

Suktam :   9



त्वं न॑ इ॒न्द्रा भ॑र॒ँ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे । आ वी॒रं पृ॑तना॒षह॑म् ॥ ८.०९८.१० ॥
tvaṃ na indrā bharaँ ojo nṛmṇaṃ śatakrato vicarṣaṇe | ā vīraṃ pṛtanāṣaham || 8.098.10 ||

Mandala : 8

Sukta : 98

Suktam :   10



त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ । अधा॑ ते सु॒म्नमी॑महे ॥ ८.०९८.११ ॥
tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha | adhā te sumnamīmahe || 8.098.11 ||

Mandala : 8

Sukta : 98

Suktam :   11



त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो । स नो॑ रास्व सु॒वीर्य॑म् ॥ ८.०९८.१२ ॥
tvāṃ śuṣminpuruhūta vājayantamupa bruve śatakrato | sa no rāsva suvīryam || 8.098.12 ||

Mandala : 8

Sukta : 98

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In