Rig Veda

Mandala 99

Sukta 99


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः । स इ॑न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥ ८.०९९.०१ ॥
tvāmidā hyo naro'pīpyanvajrinbhūrṇayaḥ | sa indra stomavāhasāmiha śrudhyupa svasaramā gahi || 8.099.01 ||

Mandala : 8

Sukta : 99

Suktam :   1



मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षन्ति वे॒धसः॑ । तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्वि॑न्द्र गिर्वणः ॥ ८.०९९.०२ ॥
matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ | tava śravāṃsyupamānyukthyā suteṣvindra girvaṇaḥ || 8.099.02 ||

Mandala : 8

Sukta : 99

Suktam :   2



श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत । वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥ ८.०९९.०३ ॥
śrāyanta iva sūryaṃ viśvedindrasya bhakṣata | vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima || 8.099.03 ||

Mandala : 8

Sukta : 99

Suktam :   3



अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ । सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥ ८.०९९.०४ ॥
anarśarātiṃ vasudāmupa stuhi bhadrā indrasya rātayaḥ | so asya kāmaṃ vidhato na roṣati mano dānāya codayan || 8.099.04 ||

Mandala : 8

Sukta : 99

Suktam :   4



त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ । अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥ ८.०९९.०५ ॥
tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ | aśastihā janitā viśvatūrasi tvaṃ tūrya taruṣyataḥ || 8.099.05 ||

Mandala : 8

Sukta : 99

Suktam :   5



अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ । विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥ ८.०९९.०६ ॥
anu te śuṣmaṃ turayantamīyatuḥ kṣoṇī śiśuṃ na mātarā | viśvāste spṛdhaḥ śnathayanta manyave vṛtraṃ yadindra tūrvasi || 8.099.06 ||

Mandala : 8

Sukta : 99

Suktam :   6



इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् । आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥ ८.०९९.०७ ॥
ita ūtī vo ajaraṃ prahetāramaprahitam | āśuṃ jetāraṃ hetāraṃ rathītamamatūrtaṃ tugryāvṛdham || 8.099.07 ||

Mandala : 8

Sukta : 99

Suktam :   7



इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुम् । स॒मा॒नमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुव॑म् ॥ ८.०९९.०८ ॥
iṣkartāramaniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum | samānamindramavase havāmahe vasavānaṃ vasūjuvam || 8.099.08 ||

Mandala : 8

Sukta : 99

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In