Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सु॒तः ॥ ९.००१.०१ ॥
svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā | indrāya pātave sutaḥ || 9.001.01 ||

Mandala : 9

Sukta : 1

Suktam :   1



र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम् । द्रुणा॑ स॒धस्थ॒मास॑दत् ॥ ९.००१.०२ ॥
rakṣohā viśvacarṣaṇirabhi yonimayohatam | druṇā sadhasthamāsadat || 9.001.02 ||

Mandala : 9

Sukta : 1

Suktam :   2



व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः । पर्षि॒ राधो॑ म॒घोना॑म् ॥ ९.००१.०३ ॥
varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ | parṣi rādho maghonām || 9.001.03 ||

Mandala : 9

Sukta : 1

Suktam :   3



अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा । अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.००१.०४ ॥
abhyarṣa mahānāṃ devānāṃ vītimandhasā | abhi vājamuta śravaḥ || 9.001.04 ||

Mandala : 9

Sukta : 1

Suktam :   4



त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे । इन्दो॒ त्वे न॑ आ॒शसः॑ ॥ ९.००१.०५ ॥
tvāmacchā carāmasi tadidarthaṃ divedive | indo tve na āśasaḥ || 9.001.05 ||

Mandala : 9

Sukta : 1

Suktam :   5



पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना॑ ॥ ९.००१.०६ ॥
punāti te parisrutaṃ somaṃ sūryasya duhitā | vāreṇa śaśvatā tanā || 9.001.06 ||

Mandala : 9

Sukta : 1

Suktam :   6



तमी॒मण्वीः॑ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ । स्वसा॑रः॒ पार्ये॑ दि॒वि ॥ ९.००१.०७ ॥
tamīmaṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa | svasāraḥ pārye divi || 9.001.07 ||

Mandala : 9

Sukta : 1

Suktam :   7



तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म् । त्रि॒धातु॑ वार॒णं मधु॑ ॥ ९.००१.०८ ॥
tamīṃ hinvantyagruvo dhamanti bākuraṃ dṛtim | tridhātu vāraṇaṃ madhu || 9.001.08 ||

Mandala : 9

Sukta : 1

Suktam :   8



अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नवः॒ शिशु॑म् । सोम॒मिन्द्रा॑य॒ पात॑वे ॥ ९.००१.०९ ॥
abhī3mamaghnyā uta śrīṇanti dhenavaḥ śiśum | somamindrāya pātave || 9.001.09 ||

Mandala : 9

Sukta : 1

Suktam :   9



अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते । शूरो॑ म॒घा च॑ मंहते ॥ ९.००१.१० ॥
asyedindro madeṣvā viśvā vṛtrāṇi jighnate | śūro maghā ca maṃhate || 9.001.10 ||

Mandala : 9

Sukta : 1

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In