Rig Veda

Mandala 101

Sukta 101


This overlay will guide you through the buttons:

संस्कृत्म
A English

पु॒रोजि॑ती वो॒ अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे॑ । अप॒ श्वानं॑ श्नथिष्टन॒ सखा॑यो दीर्घजि॒ह्व्य॑म् ॥ ९.१०१.०१ ॥
purojitī vo andhasaḥ sutāya mādayitnave | apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam || 9.101.01 ||

Mandala : 9

Sukta : 101

Suktam :   1



यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः । इन्दु॒रश्वो॒ न कृत्व्यः॑ ॥ ९.१०१.०२ ॥
yo dhārayā pāvakayā pariprasyandate sutaḥ | induraśvo na kṛtvyaḥ || 9.101.02 ||

Mandala : 9

Sukta : 101

Suktam :   2



तं दु॒रोष॑म॒भी नरः॒ सोमं॑ वि॒श्वाच्या॑ धि॒या । य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः ॥ ९.१०१.०३ ॥
taṃ duroṣamabhī naraḥ somaṃ viśvācyā dhiyā | yajñaṃ hinvantyadribhiḥ || 9.101.03 ||

Mandala : 9

Sukta : 101

Suktam :   3



सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इन्द्रा॑य म॒न्दिनः॑ । प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदाः॑ ॥ ९.१०१.०४ ॥
sutāso madhumattamāḥ somā indrāya mandinaḥ | pavitravanto akṣarandevāngacchantu vo madāḥ || 9.101.04 ||

Mandala : 9

Sukta : 101

Suktam :   4



इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् । वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥ ९.१०१.०५ ॥
indurindrāya pavata iti devāso abruvan | vācaspatirmakhasyate viśvasyeśāna ojasā || 9.101.05 ||

Mandala : 9

Sukta : 101

Suktam :   5



स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः । सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥ ९.१०१.०६ ॥
sahasradhāraḥ pavate samudro vācamīṅkhayaḥ | somaḥ patī rayīṇāṃ sakhendrasya divedive || 9.101.06 ||

Mandala : 9

Sukta : 101

Suktam :   6



अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो अ॑र्षति । पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥ ९.१०१.०७ ॥
ayaṃ pūṣā rayirbhagaḥ somaḥ punāno arṣati | patirviśvasya bhūmano vyakhyadrodasī ubhe || 9.101.07 ||

Mandala : 9

Sukta : 101

Suktam :   7



समु॑ प्रि॒या अ॑नूषत॒ गावो॒ मदा॑य॒ घृष्व॑यः । सोमा॑सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः ॥ ९.१०१.०८ ॥
samu priyā anūṣata gāvo madāya ghṛṣvayaḥ | somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ || 9.101.08 ||

Mandala : 9

Sukta : 101

Suktam :   8



य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य॑म् । यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥ ९.१०१.०९ ॥
ya ojiṣṭhastamā bhara pavamāna śravāyyam | yaḥ pañca carṣaṇīrabhi rayiṃ yena vanāmahai || 9.101.09 ||

Mandala : 9

Sukta : 101

Suktam :   9



सोमाः॑ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः । मि॒त्राः सु॑वा॒ना अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ॥ ९.१०१.१० ॥
somāḥ pavanta indavo'smabhyaṃ gātuvittamāḥ | mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ || 9.101.10 ||

Mandala : 9

Sukta : 101

Suktam :   10



सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि । इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ॥ ९.१०१.११ ॥
suṣvāṇāso vyadribhiścitānā goradhi tvaci | iṣamasmabhyamabhitaḥ samasvaranvasuvidaḥ || 9.101.11 ||

Mandala : 9

Sukta : 101

Suktam :   11



ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः । सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते ॥ ९.१०१.१२ ॥
ete pūtā vipaścitaḥ somāso dadhyāśiraḥ | sūryāso na darśatāso jigatnavo dhruvā ghṛte || 9.101.12 ||

Mandala : 9

Sukta : 101

Suktam :   12



प्र सु॑न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ । अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥ ९.१०१.१३ ॥
pra sunvānasyāndhaso marto na vṛta tadvacaḥ | apa śvānamarādhasaṃ hatā makhaṃ na bhṛgavaḥ || 9.101.13 ||

Mandala : 9

Sukta : 101

Suktam :   13



आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्योः॑ । सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद॑म् ॥ ९.१०१.१४ ॥
ā jāmiratke avyata bhuje na putra oṇyoḥ | sarajjāro na yoṣaṇāṃ varo na yonimāsadam || 9.101.14 ||

Mandala : 9

Sukta : 101

Suktam :   14



स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी । हरिः॑ प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सद॑म् ॥ ९.१०१.१५ ॥
sa vīro dakṣasādhano vi yastastambha rodasī | hariḥ pavitre avyata vedhā na yonimāsadam || 9.101.15 ||

Mandala : 9

Sukta : 101

Suktam :   15



अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि । कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये॑ति निष्कृ॒तम् ॥ ९.१०१.१६ ॥
avyo vārebhiḥ pavate somo gavye adhi tvaci | kanikradadvṛṣā haririndrasyābhyeti niṣkṛtam || 9.101.16 ||

Mandala : 9

Sukta : 101

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In