| |
|

This overlay will guide you through the buttons:

सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत । शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ॥ ९.१०४.०१ ॥
sakhāya ā ni ṣīdata punānāya pra gāyata | śiśuṃ na yajñaiḥ pari bhūṣata śriye || 9.104.01 ||
समी॑ व॒त्सं न मा॒तृभिः॑ सृ॒जता॑ गय॒साध॑नम् । दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसम् ॥ ९.१०४.०२ ॥
samī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam | devāvyaṃ1 madamabhi dviśavasam || 9.104.02 ||
पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑ । यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ॥ ९.१०४.०३ ॥
punātā dakṣasādhanaṃ yathā śardhāya vītaye | yathā mitrāya varuṇāya śaṃtamaḥ || 9.104.03 ||
अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत । गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥ ९.१०४.०४ ॥
asmabhyaṃ tvā vasuvidamabhi vāṇīranūṣata | gobhiṣṭe varṇamabhi vāsayāmasi || 9.104.04 ||
स नो॑ मदानां पत॒ इन्दो॑ दे॒वप्स॑रा असि । सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥ ९.१०४.०५ ॥
sa no madānāṃ pata indo devapsarā asi | sakheva sakhye gātuvittamo bhava || 9.104.05 ||
सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् । अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥ ९.१०४.०६ ॥
sanemi kṛdhya1smadā rakṣasaṃ kaṃ cidatriṇam | apādevaṃ dvayumaṃho yuyodhi naḥ || 9.104.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In