Rig Veda

Mandala 105

Sukta 105


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं वः॑ सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत । शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभिः॑ ॥ ९.१०५.०१ ॥
taṃ vaḥ sakhāyo madāya punānamabhi gāyata | śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ || 9.105.01 ||

Mandala : 9

Sukta : 105

Suktam :   1



सं व॒त्स इ॑व मा॒तृभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते । दे॒वा॒वीर्मदो॑ म॒तिभिः॒ परि॑ष्कृतः ॥ ९.१०५.०२ ॥
saṃ vatsa iva mātṛbhirindurhinvāno ajyate | devāvīrmado matibhiḥ pariṣkṛtaḥ || 9.105.02 ||

Mandala : 9

Sukta : 105

Suktam :   2



अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ । अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥ ९.१०५.०३ ॥
ayaṃ dakṣāya sādhano'yaṃ śardhāya vītaye | ayaṃ devebhyo madhumattamaḥ sutaḥ || 9.105.03 ||

Mandala : 9

Sukta : 105

Suktam :   3



गोम॑न्न इन्दो॒ अश्व॑वत्सु॒तः सु॑दक्ष धन्व । शुचिं॑ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम् ॥ ९.१०५.०४ ॥
gomanna indo aśvavatsutaḥ sudakṣa dhanva | śuciṃ te varṇamadhi goṣu dīdharam || 9.105.04 ||

Mandala : 9

Sukta : 105

Suktam :   4



स नो॑ हरीणां पत॒ इन्दो॑ दे॒वप्स॑रस्तमः । सखे॑व॒ सख्ये॒ नर्यो॑ रु॒चे भ॑व ॥ ९.१०५.०५ ॥
sa no harīṇāṃ pata indo devapsarastamaḥ | sakheva sakhye naryo ruce bhava || 9.105.05 ||

Mandala : 9

Sukta : 105

Suktam :   5



सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिण॑म् । सा॒ह्वाँ इ॑न्दो॒ परि॒ बाधो॒ अप॑ द्व॒युम् ॥ ९.१०५.०६ ॥
sanemi tvamasmadāँ adevaṃ kaṃ cidatriṇam | sāhvāँ indo pari bādho apa dvayum || 9.105.06 ||

Mandala : 9

Sukta : 105

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In