Rig Veda

Mandala 106

Sukta 106


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु॒ हर॑यः । श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विदः॑ ॥ ९.१०६.०१ ॥
indramaccha sutā ime vṛṣaṇaṃ yantu harayaḥ | śruṣṭī jātāsa indavaḥ svarvidaḥ || 9.106.01 ||

Mandala : 9

Sukta : 106

Suktam :   1



अ॒यं भरा॑य सान॒सिरिन्द्रा॑य पवते सु॒तः । सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥ ९.१०६.०२ ॥
ayaṃ bharāya sānasirindrāya pavate sutaḥ | somo jaitrasya cetati yathā vide || 9.106.02 ||

Mandala : 9

Sukta : 106

Suktam :   2



अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् । वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥ ९.१०६.०३ ॥
asyedindro madeṣvā grābhaṃ gṛbhṇīta sānasim | vajraṃ ca vṛṣaṇaṃ bharatsamapsujit || 9.106.03 ||

Mandala : 9

Sukta : 106

Suktam :   3



प्र ध॑न्वा सोम॒ जागृ॑वि॒रिन्द्रा॑येन्दो॒ परि॑ स्रव । द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद॑म् ॥ ९.१०६.०४ ॥
pra dhanvā soma jāgṛvirindrāyendo pari srava | dyumantaṃ śuṣmamā bharā svarvidam || 9.106.04 ||

Mandala : 9

Sukta : 106

Suktam :   4



इन्द्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः । स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ॥ ९.१०६.०५ ॥
indrāya vṛṣaṇaṃ madaṃ pavasva viśvadarśataḥ | sahasrayāmā pathikṛdvicakṣaṇaḥ || 9.106.05 ||

Mandala : 9

Sukta : 106

Suktam :   5



अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः । स॒हस्रं॑ याहि प॒थिभिः॒ कनि॑क्रदत् ॥ ९.१०६.०६ ॥
asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ | sahasraṃ yāhi pathibhiḥ kanikradat || 9.106.06 ||

Mandala : 9

Sukta : 106

Suktam :   6



पव॑स्व दे॒ववी॑तय॒ इन्दो॒ धारा॑भि॒रोज॑सा । आ क॒लशं॒ मधु॑मान्सोम नः सदः ॥ ९.१०६.०७ ॥
pavasva devavītaya indo dhārābhirojasā | ā kalaśaṃ madhumānsoma naḥ sadaḥ || 9.106.07 ||

Mandala : 9

Sukta : 106

Suktam :   7



तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः । त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥ ९.१०६.०८ ॥
tava drapsā udapruta indraṃ madāya vāvṛdhuḥ | tvāṃ devāso amṛtāya kaṃ papuḥ || 9.106.08 ||

Mandala : 9

Sukta : 106

Suktam :   8



आ नः॑ सुतास इन्दवः पुना॒ना धा॑वता र॒यिम् । वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विदः॑ ॥ ९.१०६.०९ ॥
ā naḥ sutāsa indavaḥ punānā dhāvatā rayim | vṛṣṭidyāvo rītyāpaḥ svarvidaḥ || 9.106.09 ||

Mandala : 9

Sukta : 106

Suktam :   9



सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति । अग्रे॑ वा॒चः पव॑मानः॒ कनि॑क्रदत् ॥ ९.१०६.१० ॥
somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati | agre vācaḥ pavamānaḥ kanikradat || 9.106.10 ||

Mandala : 9

Sukta : 106

Suktam :   10



धी॒भिर्हि॑न्वन्ति वा॒जिनं॒ वने॒ क्रीळ॑न्त॒मत्य॑विम् । अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ॥ ९.१०६.११ ॥
dhībhirhinvanti vājinaṃ vane krīळntamatyavim | abhi tripṛṣṭhaṃ matayaḥ samasvaran || 9.106.11 ||

Mandala : 9

Sukta : 106

Suktam :   11



अस॑र्जि क॒लशा॑ँ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः । पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥ ९.१०६.१२ ॥
asarji kalaśāँ abhi mīळ्he saptirna vājayuḥ | punāno vācaṃ janayannasiṣyadat || 9.106.12 ||

Mandala : 9

Sukta : 106

Suktam :   12



पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ । अ॒भ्यर्ष॑न्स्तो॒तृभ्यो॑ वी॒रव॒द्यशः॑ ॥ ९.१०६.१३ ॥
pavate haryato harirati hvarāṃsi raṃhyā | abhyarṣanstotṛbhyo vīravadyaśaḥ || 9.106.13 ||

Mandala : 9

Sukta : 106

Suktam :   13



अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत । रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥ ९.१०६.१४ ॥
ayā pavasva devayurmadhordhārā asṛkṣata | rebhanpavitraṃ paryeṣi viśvataḥ || 9.106.14 ||

Mandala : 9

Sukta : 106

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In