Rig Veda

Mandala 108

Sukta 108


This overlay will guide you through the buttons:

संस्कृत्म
A English

पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा॑य सोम क्रतु॒वित्त॑मो॒ मदः॑ । महि॑ द्यु॒क्षत॑मो॒ मदः॑ ॥ ९.१०८.०१ ॥
pavasva madhumattama indrāya soma kratuvittamo madaḥ | mahi dyukṣatamo madaḥ || 9.108.01 ||

Mandala : 9

Sukta : 108

Suktam :   1



यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ । स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥ ९.१०८.०२ ॥
yasya te pītvā vṛṣabho vṛṣāyate'sya pītā svarvidaḥ | sa supraketo abhyakramīdiṣo'cchā vājaṃ naitaśaḥ || 9.108.02 ||

Mandala : 9

Sukta : 108

Suktam :   2



त्वं ह्य१॒॑ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः । अ॒मृ॒त॒त्वाय॑ घो॒षयः॑ ॥ ९.१०८.०३ ॥
tvaṃ hya1ṅga daivyā pavamāna janimāni dyumattamaḥ | amṛtatvāya ghoṣayaḥ || 9.108.03 ||

Mandala : 9

Sukta : 108

Suktam :   3



येना॒ नव॑ग्वो द॒ध्यङ्ङ॑पोर्णु॒ते येन॒ विप्रा॑स आपि॒रे । दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो॒ येन॒ श्रवां॑स्यान॒शुः ॥ ९.१०८.०४ ॥
yenā navagvo dadhyaṅṅaporṇute yena viprāsa āpire | devānāṃ sumne amṛtasya cāruṇo yena śravāṃsyānaśuḥ || 9.108.04 ||

Mandala : 9

Sukta : 108

Suktam :   4



ए॒ष स्य धार॑या सु॒तोऽव्यो॒ वारे॑भिः पवते म॒दिन्त॑मः । क्रीळ॑न्नू॒र्मिर॒पामि॑व ॥ ९.१०८.०५ ॥
eṣa sya dhārayā suto'vyo vārebhiḥ pavate madintamaḥ | krīळnnūrmirapāmiva || 9.108.05 ||

Mandala : 9

Sukta : 108

Suktam :   5



य उ॒स्रिया॒ अप्या॑ अ॒न्तरश्म॑नो॒ निर्गा अकृ॑न्त॒दोज॑सा । अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥ ९.१०८.०६ ॥
ya usriyā apyā antaraśmano nirgā akṛntadojasā | abhi vrajaṃ tatniṣe gavyamaśvyaṃ varmīva dhṛṣṇavā ruja || 9.108.06 ||

Mandala : 9

Sukta : 108

Suktam :   6



आ सो॑ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुर॑म् । व॒न॒क्र॒क्षमु॑द॒प्रुत॑म् ॥ ९.१०८.०७ ॥
ā sotā pari ṣiñcatāśvaṃ na stomamapturaṃ rajasturam | vanakrakṣamudaprutam || 9.108.07 ||

Mandala : 9

Sukta : 108

Suktam :   7



स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने । ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥ ९.१०८.०८ ॥
sahasradhāraṃ vṛṣabhaṃ payovṛdhaṃ priyaṃ devāya janmane | ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtaṃ bṛhat || 9.108.08 ||

Mandala : 9

Sukta : 108

Suktam :   8



अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः । वि कोशं॑ मध्य॒मं यु॑व ॥ ९.१०८.०९ ॥
abhi dyumnaṃ bṛhadyaśa iṣaspate didīhi deva devayuḥ | vi kośaṃ madhyamaṃ yuva || 9.108.09 ||

Mandala : 9

Sukta : 108

Suktam :   9



आ व॑च्यस्व सुदक्ष च॒म्वोः॑ सु॒तो वि॒शां वह्नि॒र्न वि॒श्पतिः॑ । वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ॥ ९.१०८.१० ॥
ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnirna viśpatiḥ | vṛṣṭiṃ divaḥ pavasva rītimapāṃ jinvā gaviṣṭaye dhiyaḥ || 9.108.10 ||

Mandala : 9

Sukta : 108

Suktam :   10



ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः । विश्वा॒ वसू॑नि॒ बिभ्र॑तम् ॥ ९.१०८.११ ॥
etamu tyaṃ madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ | viśvā vasūni bibhratam || 9.108.11 ||

Mandala : 9

Sukta : 108

Suktam :   11



वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तमः॑ । स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥ ९.१०८.१२ ॥
vṛṣā vi jajñe janayannamartyaḥ pratapañjyotiṣā tamaḥ | sa suṣṭutaḥ kavibhirnirṇijaṃ dadhe tridhātvasya daṃsasā || 9.108.12 ||

Mandala : 9

Sukta : 108

Suktam :   12



स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नाम् । सोमो॒ यः सु॑क्षिती॒नाम् ॥ ९.१०८.१३ ॥
sa sunve yo vasūnāṃ yo rāyāmānetā ya iळ्ānām | somo yaḥ sukṣitīnām || 9.108.13 ||

Mandala : 9

Sukta : 108

Suktam :   13



यस्य॑ न॒ इन्द्रः॒ पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ । आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एन्द्र॒मव॑से म॒हे ॥ ९.१०८.१४ ॥
yasya na indraḥ pibādyasya maruto yasya vāryamaṇā bhagaḥ | ā yena mitrāvaruṇā karāmaha endramavase mahe || 9.108.14 ||

Mandala : 9

Sukta : 108

Suktam :   14



इन्द्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिन्त॑मः । पव॑स्व॒ मधु॑मत्तमः ॥ ९.१०८.१५ ॥
indrāya soma pātave nṛbhiryataḥ svāyudho madintamaḥ | pavasva madhumattamaḥ || 9.108.15 ||

Mandala : 9

Sukta : 108

Suktam :   15



इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः । जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ॥ ९.१०८.१६ ॥
indrasya hārdi somadhānamā viśa samudramiva sindhavaḥ | juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ || 9.108.16 ||

Mandala : 9

Sukta : 108

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In