Rig Veda

Mandala 109

Sukta 109


This overlay will guide you through the buttons:

संस्कृत्म
A English

परि॒ प्र ध॒न्वेन्द्रा॑य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा॑य ॥ ९.१०९.०१ ॥
pari pra dhanvendrāya soma svādurmitrāya pūṣṇe bhagāya || 9.109.01 ||

Mandala : 9

Sukta : 109

Suktam :   1



इन्द्र॑स्ते सोम सु॒तस्य॑ पेयाः॒ क्रत्वे॒ दक्षा॑य॒ विश्वे॑ च दे॒वाः ॥ ९.१०९.०२ ॥
indraste soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ || 9.109.02 ||

Mandala : 9

Sukta : 109

Suktam :   2



ए॒वामृता॑य म॒हे क्षया॑य॒ स शु॒क्रो अ॑र्ष दि॒व्यः पी॒यूषः॑ ॥ ९.१०९.०३ ॥
evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ || 9.109.03 ||

Mandala : 9

Sukta : 109

Suktam :   3



पव॑स्व सोम म॒हान्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥ ९.१०९.०४ ॥
pavasva soma mahānsamudraḥ pitā devānāṃ viśvābhi dhāma || 9.109.04 ||

Mandala : 9

Sukta : 109

Suktam :   4



शु॒क्रः प॑वस्व दे॒वेभ्यः॑ सोम दि॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै॑ ॥ ९.१०९.०५ ॥
śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai || 9.109.05 ||

Mandala : 9

Sukta : 109

Suktam :   5



दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध॑र्मन्वा॒जी प॑वस्व ॥ ९.१०९.०६ ॥
divo dhartāsi śukraḥ pīyūṣaḥ satye vidharmanvājī pavasva || 9.109.06 ||

Mandala : 9

Sukta : 109

Suktam :   6



पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥ ९.१०९.०७ ॥
pavasva soma dyumnī sudhāro mahāmavīnāmanu pūrvyaḥ || 9.109.07 ||

Mandala : 9

Sukta : 109

Suktam :   7



नृभि॑र्येमा॒नो ज॑ज्ञा॒नः पू॒तः क्षर॒द्विश्वा॑नि म॒न्द्रः स्व॒र्वित् ॥ ९.१०९.०८ ॥
nṛbhiryemāno jajñānaḥ pūtaḥ kṣaradviśvāni mandraḥ svarvit || 9.109.08 ||

Mandala : 9

Sukta : 109

Suktam :   8



इन्दुः॑ पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥ ९.१०९.०९ ॥
induḥ punānaḥ prajāmurāṇaḥ karadviśvāni draviṇāni naḥ || 9.109.09 ||

Mandala : 9

Sukta : 109

Suktam :   9



पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना॑य ॥ ९.१०९.१० ॥
pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya || 9.109.10 ||

Mandala : 9

Sukta : 109

Suktam :   10



तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नन्ति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥ ९.१०९.११ ॥
taṃ te sotāro rasaṃ madāya punanti somaṃ mahe dyumnāya || 9.109.11 ||

Mandala : 9

Sukta : 109

Suktam :   11



शिशुं॑ जज्ञा॒नं हरिं॑ मृजन्ति प॒वित्रे॒ सोमं॑ दे॒वेभ्य॒ इन्दु॑म् ॥ ९.१०९.१२ ॥
śiśuṃ jajñānaṃ hariṃ mṛjanti pavitre somaṃ devebhya indum || 9.109.12 ||

Mandala : 9

Sukta : 109

Suktam :   12



इन्दुः॑ पविष्ट॒ चारु॒र्मदा॑या॒पामु॒पस्थे॑ क॒विर्भगा॑य ॥ ९.१०९.१३ ॥
induḥ paviṣṭa cārurmadāyāpāmupasthe kavirbhagāya || 9.109.13 ||

Mandala : 9

Sukta : 109

Suktam :   13



बिभ॑र्ति॒ चार्विन्द्र॑स्य॒ नाम॒ येन॒ विश्वा॑नि वृ॒त्रा ज॒घान॑ ॥ ९.१०९.१४ ॥
bibharti cārvindrasya nāma yena viśvāni vṛtrā jaghāna || 9.109.14 ||

Mandala : 9

Sukta : 109

Suktam :   14



पिब॑न्त्यस्य॒ विश्वे॑ दे॒वासो॒ गोभिः॑ श्री॒तस्य॒ नृभिः॑ सु॒तस्य॑ ॥ ९.१०९.१५ ॥
pibantyasya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya || 9.109.15 ||

Mandala : 9

Sukta : 109

Suktam :   15



प्र सु॑वा॒नो अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्य॑म् ॥ ९.१०९.१६ ॥
pra suvāno akṣāḥ sahasradhārastiraḥ pavitraṃ vi vāramavyam || 9.109.16 ||

Mandala : 9

Sukta : 109

Suktam :   16



स वा॒ज्य॑क्षाः स॒हस्र॑रेता अ॒द्भिर्मृ॑जा॒नो गोभिः॑ श्रीणा॒नः ॥ ९.१०९.१७ ॥
sa vājyakṣāḥ sahasraretā adbhirmṛjāno gobhiḥ śrīṇānaḥ || 9.109.17 ||

Mandala : 9

Sukta : 109

Suktam :   17



प्र सो॑म या॒हीन्द्र॑स्य कु॒क्षा नृभि॑र्येमा॒नो अद्रि॑भिः सु॒तः ॥ ९.१०९.१८ ॥
pra soma yāhīndrasya kukṣā nṛbhiryemāno adribhiḥ sutaḥ || 9.109.18 ||

Mandala : 9

Sukta : 109

Suktam :   18



अस॑र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा॑य॒ सोमः॑ स॒हस्र॑धारः ॥ ९.१०९.१९ ॥
asarji vājī tiraḥ pavitramindrāya somaḥ sahasradhāraḥ || 9.109.19 ||

Mandala : 9

Sukta : 109

Suktam :   19



अ॒ञ्जन्त्ये॑नं॒ मध्वो॒ रसे॒नेन्द्रा॑य॒ वृष्ण॒ इन्दुं॒ मदा॑य ॥ ९.१०९.२० ॥
añjantyenaṃ madhvo rasenendrāya vṛṣṇa induṃ madāya || 9.109.20 ||

Mandala : 9

Sukta : 109

Suktam :   20



दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा॑नं॒ हरिं॑ मृजन्ति ॥ ९.१०९.२१ ॥
devebhyastvā vṛthā pājase'po vasānaṃ hariṃ mṛjanti || 9.109.21 ||

Mandala : 9

Sukta : 109

Suktam :   21



इन्दु॒रिन्द्रा॑य तोशते॒ नि तो॑शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ॥ ९.१०९.२२ ॥
indurindrāya tośate ni tośate śrīṇannugro riṇannapaḥ || 9.109.22 ||

Mandala : 9

Sukta : 109

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In