Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

उपा॑स्मै गायता नरः॒ पव॑माना॒येन्द॑वे । अ॒भि दे॒वाँ इय॑क्षते ॥ ९.०११.०१ ॥
upāsmai gāyatā naraḥ pavamānāyendave | abhi devāँ iyakṣate || 9.011.01 ||

Mandala : 9

Sukta : 11

Suktam :   1



अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः । दे॒वं दे॒वाय॑ देव॒यु ॥ ९.०११.०२ ॥
abhi te madhunā payo'tharvāṇo aśiśrayuḥ | devaṃ devāya devayu || 9.011.02 ||

Mandala : 9

Sukta : 11

Suktam :   2



स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते । शं रा॑ज॒न्नोष॑धीभ्यः ॥ ९.०११.०३ ॥
sa naḥ pavasva śaṃ gave śaṃ janāya śamarvate | śaṃ rājannoṣadhībhyaḥ || 9.011.03 ||

Mandala : 9

Sukta : 11

Suktam :   3



ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ । सोमा॑य गा॒थम॑र्चत ॥ ९.०११.०४ ॥
babhrave nu svatavase'ruṇāya divispṛśe | somāya gāthamarcata || 9.011.04 ||

Mandala : 9

Sukta : 11

Suktam :   4



हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन । मधा॒वा धा॑वता॒ मधु॑ ॥ ९.०११.०५ ॥
hastacyutebhiradribhiḥ sutaṃ somaṃ punītana | madhāvā dhāvatā madhu || 9.011.05 ||

Mandala : 9

Sukta : 11

Suktam :   5



नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन । इन्दु॒मिन्द्रे॑ दधातन ॥ ९.०११.०६ ॥
namasedupa sīdata dadhnedabhi śrīṇītana | indumindre dadhātana || 9.011.06 ||

Mandala : 9

Sukta : 11

Suktam :   6



अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे॑ । दे॒वेभ्यो॑ अनुकाम॒कृत् ॥ ९.०११.०७ ॥
amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave | devebhyo anukāmakṛt || 9.011.07 ||

Mandala : 9

Sukta : 11

Suktam :   7



इन्द्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे । म॒न॒श्चिन्मन॑स॒स्पतिः॑ ॥ ९.०११.०८ ॥
indrāya soma pātave madāya pari ṣicyase | manaścinmanasaspatiḥ || 9.011.08 ||

Mandala : 9

Sukta : 11

Suktam :   8



पव॑मान सु॒वीर्यं॑ र॒यिं सो॑म रिरीहि नः । इन्द॒विन्द्रे॑ण नो यु॒जा ॥ ९.०११.०९ ॥
pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ | indavindreṇa no yujā || 9.011.09 ||

Mandala : 9

Sukta : 11

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In