Rig Veda

Mandala 111

Sukta 111


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः । धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरिः॑ । विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒रृक्व॑भिः ॥ ९.१११.०१ ॥
ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ | dhārā sutasya rocate punāno aruṣo hariḥ | viśvā yadrūpā pariyātyṛkvabhiḥ saptāsyebhirṛkvabhiḥ || 9.111.01 ||

Mandala : 9

Sukta : 111

Suktam :   1



त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि॑र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ । प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण॑न्ति धी॒तयः॑ । त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो॑ दधे॒ रोच॑मानो॒ वयो॑ दधे ॥ ९.१११.०२ ॥
tvaṃ tyatpaṇīnāṃ vido vasu saṃ mātṛbhirmarjayasi sva ā dama ṛtasya dhītibhirdame | parāvato na sāma tadyatrā raṇanti dhītayaḥ | tridhātubhiraruṣībhirvayo dadhe rocamāno vayo dadhe || 9.111.02 ||

Mandala : 9

Sukta : 111

Suktam :   2



पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथः॑ । अग्म॑न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा॑य हर्षयन् । वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥ ९.१११.०३ ॥
pūrvāmanu pradiśaṃ yāti cekitatsaṃ raśmibhiryatate darśato ratho daivyo darśato rathaḥ | agmannukthāni pauṃsyendraṃ jaitrāya harṣayan | vajraśca yadbhavatho anapacyutā samatsvanapacyutā || 9.111.03 ||

Mandala : 9

Sukta : 111

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In