Rig Veda

Mandala 112

Sukta 112


This overlay will guide you through the buttons:

संस्कृत्म
A English

ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नाम् । तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११२.०१ ॥
nānānaṃ vā u no dhiyo vi vratāni janānām | takṣā riṣṭaṃ rutaṃ bhiṣagbrahmā sunvantamicchatīndrāyendo pari srava || 9.112.01 ||

Mandala : 9

Sukta : 112

Suktam :   1



जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नाना॑म् । का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवन्तमिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११२.०२ ॥
jaratībhiroṣadhībhiḥ parṇebhiḥ śakunānām | kārmāro aśmabhirdyubhirhiraṇyavantamicchatīndrāyendo pari srava || 9.112.02 ||

Mandala : 9

Sukta : 112

Suktam :   2



का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना । नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११२.०३ ॥
kārurahaṃ tato bhiṣagupalaprakṣiṇī nanā | nānādhiyo vasūyavo'nu gā iva tasthimendrāyendo pari srava || 9.112.03 ||

Mandala : 9

Sukta : 112

Suktam :   3



अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पम॒न्त्रिणः॑ । शेपो॒ रोम॑ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११२.०४ ॥
aśvo voळ्hā sukhaṃ rathaṃ hasanāmupamantriṇaḥ | śepo romaṇvantau bhedau vārinmaṇḍūka icchatīndrāyendo pari srava || 9.112.04 ||

Mandala : 9

Sukta : 112

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In