श॒र्य॒णाव॑ति॒ सोम॒मिन्द्रः॑ पिबतु वृत्र॒हा । बलं॒ दधा॑न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं॑ म॒हदिन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०१ ॥
śaryaṇāvati somamindraḥ pibatu vṛtrahā | balaṃ dadhāna ātmani kariṣyanvīryaṃ mahadindrāyendo pari srava || 9.113.01 ||
आ प॑वस्व दिशां पत आर्जी॒कात्सो॑म मीढ्वः । ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०२ ॥
ā pavasva diśāṃ pata ārjīkātsoma mīḍhvaḥ | ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava || 9.113.02 ||
प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् । तं ग॑न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०३ ॥
parjanyavṛddhaṃ mahiṣaṃ taṃ sūryasya duhitābharat | taṃ gandharvāḥ pratyagṛbhṇantaṃ some rasamādadhurindrāyendo pari srava || 9.113.03 ||
ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न्सत्यकर्मन् । श्र॒द्धां वद॑न्सोम राजन्धा॒त्रा सो॑म॒ परि॑ष्कृत॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०४ ॥
ṛtaṃ vadannṛtadyumna satyaṃ vadansatyakarman | śraddhāṃ vadansoma rājandhātrā soma pariṣkṛta indrāyendo pari srava || 9.113.04 ||
स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः । सं य॑न्ति र॒सिनो॒ रसाः॑ पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०५ ॥
satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ | saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava || 9.113.05 ||
यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्यां॒३॒॑ वाचं॒ वद॑न् । ग्राव्णा॒ सोमे॑ मही॒यते॒ सोमे॑नान॒न्दं ज॒नय॒न्निन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०६ ॥
yatra brahmā pavamāna chandasyāṃ3 vācaṃ vadan | grāvṇā some mahīyate somenānandaṃ janayannindrāyendo pari srava || 9.113.06 ||
यत्र॒ ज्योति॒रज॑स्रं॒ यस्मि॑ँल्लो॒के स्व॑र्हि॒तम् । तस्मि॒न्मां धे॑हि पवमाना॒मृते॑ लो॒के अक्षि॑त॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०७ ॥
yatra jyotirajasraṃ yasmiँlloke svarhitam | tasminmāṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava || 9.113.07 ||
यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोध॑नं दि॒वः । यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०८ ॥
yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ | yatrāmūryahvatīrāpastatra māmamṛtaṃ kṛdhīndrāyendo pari srava || 9.113.08 ||
यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः । लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.०९ ॥
yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ | lokā yatra jyotiṣmantastatra māmamṛtaṃ kṛdhīndrāyendo pari srava || 9.113.09 ||
यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप॑म् । स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.१० ॥
yatra kāmā nikāmāśca yatra bradhnasya viṣṭapam | svadhā ca yatra tṛptiśca tatra māmamṛtaṃ kṛdhīndrāyendo pari srava || 9.113.10 ||
यत्रा॑न॒न्दाश्च॒ मोदा॑श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते । काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११३.११ ॥
yatrānandāśca modāśca mudaḥ pramuda āsate | kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhīndrāyendo pari srava || 9.113.11 ||