Rig Veda

Mandala 114

Sukta 114


This overlay will guide you through the buttons:

संस्कृत्म
A English

य इन्दोः॒ पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् । तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११४.०१ ॥
ya indoḥ pavamānasyānu dhāmānyakramīt | tamāhuḥ suprajā iti yaste somāvidhanmana indrāyendo pari srava || 9.114.01 ||

Mandala : 9

Sukta : 114

Suktam :   1



ऋषे॑ मन्त्र॒कृतां॒ स्तोमैः॒ कश्य॑पोद्व॒र्धय॒न्गिरः॑ । सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११४.०२ ॥
ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayangiraḥ | somaṃ namasya rājānaṃ yo jajñe vīrudhāṃ patirindrāyendo pari srava || 9.114.02 ||

Mandala : 9

Sukta : 114

Suktam :   2



स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विजः॑ । दे॒वा आ॑दि॒त्या ये स॒प्त तेभिः॑ सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११४.०३ ॥
sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ | devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava || 9.114.03 ||

Mandala : 9

Sukta : 114

Suktam :   3



यत्ते॑ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः । अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ नः॒ किं च॒नाम॑म॒दिन्द्रा॑येन्दो॒ परि॑ स्रव ॥ ९.११४.०४ ॥
yatte rājañchṛtaṃ havistena somābhi rakṣa naḥ | arātīvā mā nastārīnmo ca naḥ kiṃ canāmamadindrāyendo pari srava || 9.114.04 ||

Mandala : 9

Sukta : 114

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In