Rig Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

सोमा॑ असृग्र॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ साद॑ने । इन्द्रा॑य॒ मधु॑मत्तमाः ॥ ९.०१२.०१ ॥
somā asṛgramindavaḥ sutā ṛtasya sādane | indrāya madhumattamāḥ || 9.012.01 ||

Mandala : 9

Sukta : 12

Suktam :   1



अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तरः॑ । इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥ ९.०१२.०२ ॥
abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ | indraṃ somasya pītaye || 9.012.02 ||

Mandala : 9

Sukta : 12

Suktam :   2



म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिन्धो॑रू॒र्मा वि॑प॒श्चित् । सोमो॑ गौ॒री अधि॑ श्रि॒तः ॥ ९.०१२.०३ ॥
madacyutkṣeti sādane sindhorūrmā vipaścit | somo gaurī adhi śritaḥ || 9.012.03 ||

Mandala : 9

Sukta : 12

Suktam :   3



दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते । सोमो॒ यः सु॒क्रतुः॑ क॒विः ॥ ९.०१२.०४ ॥
divo nābhā vicakṣaṇo'vyo vāre mahīyate | somo yaḥ sukratuḥ kaviḥ || 9.012.04 ||

Mandala : 9

Sukta : 12

Suktam :   4



यः सोमः॑ क॒लशे॒ष्वाँ अ॒न्तः प॒वित्र॒ आहि॑तः । तमिन्दुः॒ परि॑ षस्वजे ॥ ९.०१२.०५ ॥
yaḥ somaḥ kalaśeṣvāँ antaḥ pavitra āhitaḥ | taminduḥ pari ṣasvaje || 9.012.05 ||

Mandala : 9

Sukta : 12

Suktam :   5



प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ । जिन्व॒न्कोशं॑ मधु॒श्चुत॑म् ॥ ९.०१२.०६ ॥
pra vācaminduriṣyati samudrasyādhi viṣṭapi | jinvankośaṃ madhuścutam || 9.012.06 ||

Mandala : 9

Sukta : 12

Suktam :   6



नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघः॑ । हि॒न्वा॒नो मानु॑षा यु॒गा ॥ ९.०१२.०७ ॥
nityastotro vanaspatirdhīnāmantaḥ sabardughaḥ | hinvāno mānuṣā yugā || 9.012.07 ||

Mandala : 9

Sukta : 12

Suktam :   7



अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति । विप्र॑स्य॒ धार॑या क॒विः ॥ ९.०१२.०८ ॥
abhi priyā divaspadā somo hinvāno arṣati | viprasya dhārayā kaviḥ || 9.012.08 ||

Mandala : 9

Sukta : 12

Suktam :   8



आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् । अ॒स्मे इ॑न्दो स्वा॒भुव॑म् ॥ ९.०१२.०९ ॥
ā pavamāna dhāraya rayiṃ sahasravarcasam | asme indo svābhuvam || 9.012.09 ||

Mandala : 9

Sukta : 12

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In