Rig Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः । वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥ ९.०१३.०१ ॥
somaḥ punāno arṣati sahasradhāro atyaviḥ | vāyorindrasya niṣkṛtam || 9.013.01 ||

Mandala : 9

Sukta : 13

Suktam :   1



पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत । सु॒ष्वा॒णं दे॒ववी॑तये ॥ ९.०१३.०२ ॥
pavamānamavasyavo vipramabhi pra gāyata | suṣvāṇaṃ devavītaye || 9.013.02 ||

Mandala : 9

Sukta : 13

Suktam :   2



पव॑न्ते॒ वाज॑सातये॒ सोमाः॑ स॒हस्र॑पाजसः । गृ॒णा॒ना दे॒ववी॑तये ॥ ९.०१३.०३ ॥
pavante vājasātaye somāḥ sahasrapājasaḥ | gṛṇānā devavītaye || 9.013.03 ||

Mandala : 9

Sukta : 13

Suktam :   3



उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ । द्यु॒मदि॑न्दो सु॒वीर्य॑म् ॥ ९.०१३.०४ ॥
uta no vājasātaye pavasva bṛhatīriṣaḥ | dyumadindo suvīryam || 9.013.04 ||

Mandala : 9

Sukta : 13

Suktam :   4



ते नः॑ सह॒स्रिणं॑ र॒यिं पव॑न्ता॒मा सु॒वीर्य॑म् । सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥ ९.०१३.०५ ॥
te naḥ sahasriṇaṃ rayiṃ pavantāmā suvīryam | suvānā devāsa indavaḥ || 9.013.05 ||

Mandala : 9

Sukta : 13

Suktam :   5



अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये । वि वार॒मव्य॑मा॒शवः॑ ॥ ९.०१३.०६ ॥
atyā hiyānā na hetṛbhirasṛgraṃ vājasātaye | vi vāramavyamāśavaḥ || 9.013.06 ||

Mandala : 9

Sukta : 13

Suktam :   6



वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ । द॒ध॒न्वि॒रे गभ॑स्त्योः ॥ ९.०१३.०७ ॥
vāśrā arṣantīndavo'bhi vatsaṃ na dhenavaḥ | dadhanvire gabhastyoḥ || 9.013.07 ||

Mandala : 9

Sukta : 13

Suktam :   7



जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् । विश्वा॒ अप॒ द्विषो॑ जहि ॥ ९.०१३.०८ ॥
juṣṭa indrāya matsaraḥ pavamāna kanikradat | viśvā apa dviṣo jahi || 9.013.08 ||

Mandala : 9

Sukta : 13

Suktam :   8



अ॒प॒घ्नन्तो॒ अरा॑व्णः॒ पव॑मानाः स्व॒र्दृशः॑ । योना॑वृ॒तस्य॑ सीदत ॥ ९.०१३.०९ ॥
apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ | yonāvṛtasya sīdata || 9.013.09 ||

Mandala : 9

Sukta : 13

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In