Rig Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभिः॑ । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ ९.०१५.०१ ॥
eṣa dhiyā yātyaṇvyā śūro rathebhirāśubhiḥ | gacchannindrasya niṣkṛtam || 9.015.01 ||

Mandala : 9

Sukta : 15

Suktam :   1



ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये । यत्रा॒मृता॑स॒ आस॑ते ॥ ९.०१५.०२ ॥
eṣa purū dhiyāyate bṛhate devatātaye | yatrāmṛtāsa āsate || 9.015.02 ||

Mandala : 9

Sukta : 15

Suktam :   2



ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था । यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥ ९.०१५.०३ ॥
eṣa hito vi nīyate'ntaḥ śubhrāvatā pathā | yadī tuñjanti bhūrṇayaḥ || 9.015.03 ||

Mandala : 9

Sukta : 15

Suktam :   3



ए॒ष श‍ृङ्गा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ । नृ॒म्णा दधा॑न॒ ओज॑सा ॥ ९.०१५.०४ ॥
eṣa śa‍्ṛṅgāṇi dodhuvacchiśīte yūthyo3 vṛṣā | nṛmṇā dadhāna ojasā || 9.015.04 ||

Mandala : 9

Sukta : 15

Suktam :   4



ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ । पतिः॒ सिन्धू॑नां॒ भव॑न् ॥ ९.०१५.०५ ॥
eṣa rukmibhirīyate vājī śubhrebhiraṃśubhiḥ | patiḥ sindhūnāṃ bhavan || 9.015.05 ||

Mandala : 9

Sukta : 15

Suktam :   5



ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ । अव॒ शादे॑षु गच्छति ॥ ९.०१५.०६ ॥
eṣa vasūni pibdanā paruṣā yayivāँ ati | ava śādeṣu gacchati || 9.015.06 ||

Mandala : 9

Sukta : 15

Suktam :   6



ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यवः॑ । प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥ ९.०१५.०७ ॥
etaṃ mṛjanti marjyamupa droṇeṣvāyavaḥ | pracakrāṇaṃ mahīriṣaḥ || 9.015.07 ||

Mandala : 9

Sukta : 15

Suktam :   7



ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॑ स॒प्त धी॒तयः॑ । स्वा॒यु॒धं म॒दिन्त॑मम् ॥ ९.०१५.०८ ॥
etamu tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ | svāyudhaṃ madintamam || 9.015.08 ||

Mandala : 9

Sukta : 15

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In