Rig Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये । सर्गो॒ न त॒क्त्येत॑शः ॥ ९.०१६.०१ ॥
pra te sotāra oṇyo3 rasaṃ madāya ghṛṣvaye | sargo na taktyetaśaḥ || 9.016.01 ||

Mandala : 9

Sukta : 16

Suktam :   1



क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मन्ध॑सा । गो॒षामण्वे॑षु सश्चिम ॥ ९.०१६.०२ ॥
kratvā dakṣasya rathyamapo vasānamandhasā | goṣāmaṇveṣu saścima || 9.016.02 ||

Mandala : 9

Sukta : 16

Suktam :   2



अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं॑ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥ ९.०१६.०३ ॥
anaptamapsu duṣṭaraṃ somaṃ pavitra ā sṛja | punīhīndrāya pātave || 9.016.03 ||

Mandala : 9

Sukta : 16

Suktam :   3



प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे॑ अर्षति । क्रत्वा॑ स॒धस्थ॒मास॑दत् ॥ ९.०१६.०४ ॥
pra punānasya cetasā somaḥ pavitre arṣati | kratvā sadhasthamāsadat || 9.016.04 ||

Mandala : 9

Sukta : 16

Suktam :   4



प्र त्वा॒ नमो॑भि॒रिन्द॑व॒ इन्द्र॒ सोमा॑ असृक्षत । म॒हे भरा॑य का॒रिणः॑ ॥ ९.०१६.०५ ॥
pra tvā namobhirindava indra somā asṛkṣata | mahe bharāya kāriṇaḥ || 9.016.05 ||

Mandala : 9

Sukta : 16

Suktam :   5



पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ । शूरो॒ न गोषु॑ तिष्ठति ॥ ९.०१६.०६ ॥
punāno rūpe avyaye viśvā arṣannabhi śriyaḥ | śūro na goṣu tiṣṭhati || 9.016.06 ||

Mandala : 9

Sukta : 16

Suktam :   6



दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ । वृथा॑ प॒वित्रे॑ अर्षति ॥ ९.०१६.०७ ॥
divo na sānu pipyuṣī dhārā sutasya vedhasaḥ | vṛthā pavitre arṣati || 9.016.07 ||

Mandala : 9

Sukta : 16

Suktam :   7



त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ । अव्यो॒ वारं॒ वि धा॑वसि ॥ ९.०१६.०८ ॥
tvaṃ soma vipaścitaṃ tanā punāna āyuṣu | avyo vāraṃ vi dhāvasi || 9.016.08 ||

Mandala : 9

Sukta : 16

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In