Rig Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः । सोमा॑ असृग्रमा॒शवः॑ ॥ ९.०१७.०१ ॥
pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ | somā asṛgramāśavaḥ || 9.017.01 ||

Mandala : 9

Sukta : 17

Suktam :   1



अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व । इन्द्रं॒ सोमा॑सो अक्षरन् ॥ ९.०१७.०२ ॥
abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīmiva | indraṃ somāso akṣaran || 9.017.02 ||

Mandala : 9

Sukta : 17

Suktam :   2



अत्यू॑र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥ ९.०१७.०३ ॥
atyūrmirmatsaro madaḥ somaḥ pavitre arṣati | vighnanrakṣāṃsi devayuḥ || 9.017.03 ||

Mandala : 9

Sukta : 17

Suktam :   3



आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते । उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥ ९.०१७.०४ ॥
ā kalaśeṣu dhāvati pavitre pari ṣicyate | ukthairyajñeṣu vardhate || 9.017.04 ||

Mandala : 9

Sukta : 17

Suktam :   4



अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिव॑म् । इ॒ष्णन्सूर्यं॒ न चो॑दयः ॥ ९.०१७.०५ ॥
ati trī soma rocanā rohanna bhrājase divam | iṣṇansūryaṃ na codayaḥ || 9.017.05 ||

Mandala : 9

Sukta : 17

Suktam :   5



अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रवः॑ । दधा॑ना॒श्चक्ष॑सि प्रि॒यम् ॥ ९.०१७.०६ ॥
abhi viprā anūṣata mūrdhanyajñasya kāravaḥ | dadhānāścakṣasi priyam || 9.017.06 ||

Mandala : 9

Sukta : 17

Suktam :   6



तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ । मृ॒जन्ति॑ दे॒वता॑तये ॥ ९.०१७.०७ ॥
tamu tvā vājinaṃ naro dhībhirviprā avasyavaḥ | mṛjanti devatātaye || 9.017.07 ||

Mandala : 9

Sukta : 17

Suktam :   7



मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः । चारु॑रृ॒ताय॑ पी॒तये॑ ॥ ९.०१७.०८ ॥
madhordhārāmanu kṣara tīvraḥ sadhasthamāsadaḥ | cārurṛtāya pītaye || 9.017.08 ||

Mandala : 9

Sukta : 17

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In