Rig Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः । मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०१ ॥
pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ | madeṣu sarvadhā asi || 9.018.01 ||


त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः । मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०२ ॥
tvaṃ viprastvaṃ kavirmadhu pra jātamandhasaḥ | madeṣu sarvadhā asi || 9.018.02 ||


तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत । मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०३ ॥
tava viśve sajoṣaso devāsaḥ pītimāśata | madeṣu sarvadhā asi || 9.018.03 ||


आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे । मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०४ ॥
ā yo viśvāni vāryā vasūni hastayordadhe | madeṣu sarvadhā asi || 9.018.04 ||


य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते । मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०५ ॥
ya ime rodasī mahī saṃ mātareva dohate | madeṣu sarvadhā asi || 9.018.05 ||


परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति । मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०६ ॥
pari yo rodasī ubhe sadyo vājebhirarṣati | madeṣu sarvadhā asi || 9.018.06 ||


स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् । मदे॑षु सर्व॒धा अ॑सि ॥ ९.०१८.०७ ॥
sa śuṣmī kalaśeṣvā punāno acikradat | madeṣu sarvadhā asi || 9.018.07 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In