Rig Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ । तन्नः॑ पुना॒न आ भ॑र ॥ ९.०१९.०१ ॥
yatsoma citramukthyaṃ divyaṃ pārthivaṃ vasu | tannaḥ punāna ā bhara || 9.019.01 ||

Mandala : 9

Sukta : 19

Suktam :   1



यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती । ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥ ९.०१९.०२ ॥
yuvaṃ hi sthaḥ svarpatī indraśca soma gopatī | īśānā pipyataṃ dhiyaḥ || 9.019.02 ||

Mandala : 9

Sukta : 19

Suktam :   2



वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ । हरिः॒ सन्योनि॒मास॑दत् ॥ ९.०१९.०३ ॥
vṛṣā punāna āyuṣu stanayannadhi barhiṣi | hariḥ sanyonimāsadat || 9.019.03 ||

Mandala : 9

Sukta : 19

Suktam :   3



अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि । सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥ ९.०१९.०४ ॥
avāvaśanta dhītayo vṛṣabhasyādhi retasi | sūnorvatsasya mātaraḥ || 9.019.04 ||

Mandala : 9

Sukta : 19

Suktam :   4



कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् । याः शु॒क्रं दु॑ह॒ते पयः॑ ॥ ९.०१९.०५ ॥
kuvidvṛṣaṇyantībhyaḥ punāno garbhamādadhat | yāḥ śukraṃ duhate payaḥ || 9.019.05 ||

Mandala : 9

Sukta : 19

Suktam :   5



उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु । पव॑मान वि॒दा र॒यिम् ॥ ९.०१९.०६ ॥
upa śikṣāpatasthuṣo bhiyasamā dhehi śatruṣu | pavamāna vidā rayim || 9.019.06 ||

Mandala : 9

Sukta : 19

Suktam :   6



नि शत्रोः॑ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर । दू॒रे वा॑ स॒तो अन्ति॑ वा ॥ ९.०१९.०७ ॥
ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayastira | dūre vā sato anti vā || 9.019.07 ||

Mandala : 9

Sukta : 19

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In