Rig Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

पव॑स्व देव॒वीरति॑ प॒वित्रं॑ सोम॒ रंह्या॑ । इन्द्र॑मिन्दो॒ वृषा वि॑श ॥ ९.००२.०१ ॥
pavasva devavīrati pavitraṃ soma raṃhyā | indramindo vṛṣā viśa || 9.002.01 ||

Mandala : 9

Sukta : 2

Suktam :   1



आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषे॑न्दो द्यु॒म्नव॑त्तमः । आ योनिं॑ धर्ण॒सिः स॑दः ॥ ९.००२.०२ ॥
ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ | ā yoniṃ dharṇasiḥ sadaḥ || 9.002.02 ||

Mandala : 9

Sukta : 2

Suktam :   2



अधु॑क्षत प्रि॒यं मधु॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ । अ॒पो व॑सिष्ट सु॒क्रतुः॑ ॥ ९.००२.०३ ॥
adhukṣata priyaṃ madhu dhārā sutasya vedhasaḥ | apo vasiṣṭa sukratuḥ || 9.002.03 ||

Mandala : 9

Sukta : 2

Suktam :   3



म॒हान्तं॑ त्वा म॒हीरन्वापो॑ अर्षन्ति॒ सिन्ध॑वः । यद्गोभि॑र्वासयि॒ष्यसे॑ ॥ ९.००२.०४ ॥
mahāntaṃ tvā mahīranvāpo arṣanti sindhavaḥ | yadgobhirvāsayiṣyase || 9.002.04 ||

Mandala : 9

Sukta : 2

Suktam :   4



स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्ट॒म्भो ध॒रुणो॑ दि॒वः । सोमः॑ प॒वित्रे॑ अस्म॒युः ॥ ९.००२.०५ ॥
samudro apsu māmṛje viṣṭambho dharuṇo divaḥ | somaḥ pavitre asmayuḥ || 9.002.05 ||

Mandala : 9

Sukta : 2

Suktam :   5



अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः । सं सूर्ये॑ण रोचते ॥ ९.००२.०६ ॥
acikradadvṛṣā harirmahānmitro na darśataḥ | saṃ sūryeṇa rocate || 9.002.06 ||

Mandala : 9

Sukta : 2

Suktam :   6



गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते॑ अप॒स्युवः॑ । याभि॒र्मदा॑य॒ शुम्भ॑से ॥ ९.००२.०७ ॥
girasta inda ojasā marmṛjyante apasyuvaḥ | yābhirmadāya śumbhase || 9.002.07 ||

Mandala : 9

Sukta : 2

Suktam :   7



तं त्वा॒ मदा॑य॒ घृष्व॑य उ लोककृ॒त्नुमी॑महे । तव॒ प्रश॑स्तयो म॒हीः ॥ ९.००२.०८ ॥
taṃ tvā madāya ghṛṣvaya u lokakṛtnumīmahe | tava praśastayo mahīḥ || 9.002.08 ||

Mandala : 9

Sukta : 2

Suktam :   8



अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्वः॑ पवस्व॒ धार॑या । प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥ ९.००२.०९ ॥
asmabhyamindavindrayurmadhvaḥ pavasva dhārayā | parjanyo vṛṣṭimāँ iva || 9.002.09 ||

Mandala : 9

Sukta : 2

Suktam :   9



गो॒षा इ॑न्दो नृ॒षा अ॑स्यश्व॒सा वा॑ज॒सा उ॒त । आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥ ९.००२.१० ॥
goṣā indo nṛṣā asyaśvasā vājasā uta | ātmā yajñasya pūrvyaḥ || 9.002.10 ||

Mandala : 9

Sukta : 2

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In