Rig Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ते धा॑व॒न्तीन्द॑वः॒ सोमा॒ इन्द्रा॑य॒ घृष्व॑यः । म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥ ९.०२१.०१ ॥
ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ | matsarāsaḥ svarvidaḥ || 9.021.01 ||

Mandala : 9

Sukta : 21

Suktam :   1



प्र॒वृ॒ण्वन्तो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ । स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥ ९.०२१.०२ ॥
pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ | svayaṃ stotre vayaskṛtaḥ || 9.021.02 ||

Mandala : 9

Sukta : 21

Suktam :   2



वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् । सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥ ९.०२१.०३ ॥
vṛthā krīळnta indavaḥ sadhasthamabhyekamit | sindhorūrmā vyakṣaran || 9.021.03 ||

Mandala : 9

Sukta : 21

Suktam :   3



ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत । हि॒ता न सप्त॑यो॒ रथे॑ ॥ ९.०२१.०४ ॥
ete viśvāni vāryā pavamānāsa āśata | hitā na saptayo rathe || 9.021.04 ||

Mandala : 9

Sukta : 21

Suktam :   4



आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ । यो अ॒स्मभ्य॒मरा॑वा ॥ ९.०२१.०५ ॥
āsminpiśaṅgamindavo dadhātā venamādiśe | yo asmabhyamarāvā || 9.021.05 ||

Mandala : 9

Sukta : 21

Suktam :   5



ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ । शु॒क्राः प॑वध्व॒मर्ण॑सा ॥ ९.०२१.०६ ॥
ṛbhurna rathyaṃ navaṃ dadhātā ketamādiśe | śukrāḥ pavadhvamarṇasā || 9.021.06 ||

Mandala : 9

Sukta : 21

Suktam :   6



ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत । स॒तः प्रासा॑विषुर्म॒तिम् ॥ ९.०२१.०७ ॥
eta u tye avīvaśankāṣṭhāṃ vājino akrata | sataḥ prāsāviṣurmatim || 9.021.07 ||

Mandala : 9

Sukta : 21

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In