Rig Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिनः॑ । सर्गाः॑ सृ॒ष्टा अ॑हेषत ॥ ९.०२२.०१ ॥
ete somāsa āśavo rathā iva pra vājinaḥ | sargāḥ sṛṣṭā aheṣata || 9.022.01 ||

Mandala : 9

Sukta : 22

Suktam :   1



ए॒ते वाता॑ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ । अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥ ९.०२२.०२ ॥
ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ | agneriva bhramā vṛthā || 9.022.02 ||

Mandala : 9

Sukta : 22

Suktam :   2



ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः । वि॒पा व्या॑नशु॒र्धियः॑ ॥ ९.०२२.०३ ॥
ete pūtā vipaścitaḥ somāso dadhyāśiraḥ | vipā vyānaśurdhiyaḥ || 9.022.03 ||

Mandala : 9

Sukta : 22

Suktam :   3



ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः । इय॑क्षन्तः प॒थो रजः॑ ॥ ९.०२२.०४ ॥
ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ | iyakṣantaḥ patho rajaḥ || 9.022.04 ||

Mandala : 9

Sukta : 22

Suktam :   4



ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः । उ॒तेदमु॑त्त॒मं रजः॑ ॥ ९.०२२.०५ ॥
ete pṛṣṭhāni rodasorviprayanto vyānaśuḥ | utedamuttamaṃ rajaḥ || 9.022.05 ||

Mandala : 9

Sukta : 22

Suktam :   5



तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत । उ॒तेदमु॑त्त॒माय्य॑म् ॥ ९.०२२.०६ ॥
tantuṃ tanvānamuttamamanu pravata āśata | utedamuttamāyyam || 9.022.06 ||

Mandala : 9

Sukta : 22

Suktam :   6



त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः । त॒तं तन्तु॑मचिक्रदः ॥ ९.०२२.०७ ॥
tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ | tataṃ tantumacikradaḥ || 9.022.07 ||

Mandala : 9

Sukta : 22

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In