Rig Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या । अ॒भि विश्वा॑नि॒ काव्या॑ ॥ ९.०२३.०१ ॥
somā asṛgramāśavo madhormadasya dhārayā | abhi viśvāni kāvyā || 9.023.01 ||

Mandala : 9

Sukta : 23

Suktam :   1



अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः । रु॒चे ज॑नन्त॒ सूर्य॑म् ॥ ९.०२३.०२ ॥
anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ | ruce jananta sūryam || 9.023.02 ||

Mandala : 9

Sukta : 23

Suktam :   2



आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गय॑म् । कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥ ९.०२३.०३ ॥
ā pavamāna no bharāryo adāśuṣo gayam | kṛdhi prajāvatīriṣaḥ || 9.023.03 ||

Mandala : 9

Sukta : 23

Suktam :   3



अ॒भि सोमा॑स आ॒यवः॒ पव॑न्ते॒ मद्यं॒ मद॑म् । अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥ ९.०२३.०४ ॥
abhi somāsa āyavaḥ pavante madyaṃ madam | abhi kośaṃ madhuścutam || 9.023.04 ||

Mandala : 9

Sukta : 23

Suktam :   4



सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इन्द्रि॒यं रस॑म् । सु॒वीरो॑ अभिशस्ति॒पाः ॥ ९.०२३.०५ ॥
somo arṣati dharṇasirdadhāna indriyaṃ rasam | suvīro abhiśastipāḥ || 9.023.05 ||

Mandala : 9

Sukta : 23

Suktam :   5



इन्द्रा॑य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ । इन्दो॒ वाजं॑ सिषाससि ॥ ९.०२३.०६ ॥
indrāya soma pavase devebhyaḥ sadhamādyaḥ | indo vājaṃ siṣāsasi || 9.023.06 ||

Mandala : 9

Sukta : 23

Suktam :   6



अ॒स्य पी॒त्वा मदा॑ना॒मिन्द्रो॑ वृ॒त्राण्य॑प्र॒ति । ज॒घान॑ ज॒घन॑च्च॒ नु ॥ ९.०२३.०७ ॥
asya pītvā madānāmindro vṛtrāṇyaprati | jaghāna jaghanacca nu || 9.023.07 ||

Mandala : 9

Sukta : 23

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In