Rig Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इन्द॑वः । श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥ ९.०२४.०१ ॥
pra somāso adhanviṣuḥ pavamānāsa indavaḥ | śrīṇānā apsu mṛñjata || 9.024.01 ||

Mandala : 9

Sukta : 24

Suktam :   1



अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः । पु॒ना॒ना इन्द्र॑माशत ॥ ९.०२४.०२ ॥
abhi gāvo adhanviṣurāpo na pravatā yatīḥ | punānā indramāśata || 9.024.02 ||

Mandala : 9

Sukta : 24

Suktam :   2



प्र प॑वमान धन्वसि॒ सोमेन्द्रा॑य॒ पात॑वे । नृभि॑र्य॒तो वि नी॑यसे ॥ ९.०२४.०३ ॥
pra pavamāna dhanvasi somendrāya pātave | nṛbhiryato vi nīyase || 9.024.03 ||

Mandala : 9

Sukta : 24

Suktam :   3



त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ । सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥ ९.०२४.०४ ॥
tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe | sasniryo anumādyaḥ || 9.024.04 ||

Mandala : 9

Sukta : 24

Suktam :   4



इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि । अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥ ९.०२४.०५ ॥
indo yadadribhiḥ sutaḥ pavitraṃ paridhāvasi | aramindrasya dhāmne || 9.024.05 ||

Mandala : 9

Sukta : 24

Suktam :   5



पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ । शुचिः॑ पाव॒को अद्भु॑तः ॥ ९.०२४.०६ ॥
pavasva vṛtrahantamokthebhiranumādyaḥ | śuciḥ pāvako adbhutaḥ || 9.024.06 ||

Mandala : 9

Sukta : 24

Suktam :   6



शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ । दे॒वा॒वीर॑घशंस॒हा ॥ ९.०२४.०७ ॥
śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ | devāvīraghaśaṃsahā || 9.024.07 ||

Mandala : 9

Sukta : 24

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In