| |
|

This overlay will guide you through the buttons:

पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये॑ हरे । म॒रुद्भ्यो॑ वा॒यवे॒ मदः॑ ॥ ९.०२५.०१ ॥
pavasva dakṣasādhano devebhyaḥ pītaye hare | marudbhyo vāyave madaḥ || 9.025.01 ||
पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् । धर्म॑णा वा॒युमा वि॑श ॥ ९.०२५.०२ ॥
pavamāna dhiyā hito3'bhi yoniṃ kanikradat | dharmaṇā vāyumā viśa || 9.025.02 ||
सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः । वृ॒त्र॒हा दे॑व॒वीत॑मः ॥ ९.०२५.०३ ॥
saṃ devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ | vṛtrahā devavītamaḥ || 9.025.03 ||
विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः । यत्रा॒मृता॑स॒ आस॑ते ॥ ९.०२५.०४ ॥
viśvā rūpāṇyāviśanpunāno yāti haryataḥ | yatrāmṛtāsa āsate || 9.025.04 ||
अ॒रु॒षो ज॒नय॒न्गिरः॒ सोमः॑ पवत आयु॒षक् । इन्द्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥ ९.०२५.०५ ॥
aruṣo janayangiraḥ somaḥ pavata āyuṣak | indraṃ gacchankavikratuḥ || 9.025.05 ||
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥ ९.०२५.०६ ॥
ā pavasva madintama pavitraṃ dhārayā kave | arkasya yonimāsadam || 9.025.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In