Rig Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ । विप्रा॑सो॒ अण्व्या॑ धि॒या ॥ ९.०२६.०१ ॥
tamamṛkṣanta vājinamupasthe aditeradhi | viprāso aṇvyā dhiyā || 9.026.01 ||

Mandala : 9

Sukta : 26

Suktam :   1



तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् । इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥ ९.०२६.०२ ॥
taṃ gāvo abhyanūṣata sahasradhāramakṣitam | induṃ dhartāramā divaḥ || 9.026.02 ||

Mandala : 9

Sukta : 26

Suktam :   2



तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ । ध॒र्ण॒सिं भूरि॑धायसम् ॥ ९.०२६.०३ ॥
taṃ vedhāṃ medhayāhyanpavamānamadhi dyavi | dharṇasiṃ bhūridhāyasam || 9.026.03 ||

Mandala : 9

Sukta : 26

Suktam :   3



तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः । पतिं॑ वा॒चो अदा॑भ्यम् ॥ ९.०२६.०४ ॥
tamahyanbhurijordhiyā saṃvasānaṃ vivasvataḥ | patiṃ vāco adābhyam || 9.026.04 ||

Mandala : 9

Sukta : 26

Suktam :   4



तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः । ह॒र्य॒तं भूरि॑चक्षसम् ॥ ९.०२६.०५ ॥
taṃ sānāvadhi jāmayo hariṃ hinvantyadribhiḥ | haryataṃ bhūricakṣasam || 9.026.05 ||

Mandala : 9

Sukta : 26

Suktam :   5



तं त्वा॑ हिन्वन्ति वे॒धसः॒ पव॑मान गिरा॒वृध॑म् । इन्द॒विन्द्रा॑य मत्स॒रम् ॥ ९.०२६.०६ ॥
taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham | indavindrāya matsaram || 9.026.06 ||

Mandala : 9

Sukta : 26

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In