Rig Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते । पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥ ९.०२७.०१ ॥
eṣa kavirabhiṣṭutaḥ pavitre adhi tośate | punāno ghnannapa sridhaḥ || 9.027.01 ||

Mandala : 9

Sukta : 27

Suktam :   1



ए॒ष इन्द्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते । प॒वित्रे॑ दक्ष॒साध॑नः ॥ ९.०२७.०२ ॥
eṣa indrāya vāyave svarjitpari ṣicyate | pavitre dakṣasādhanaḥ || 9.027.02 ||

Mandala : 9

Sukta : 27

Suktam :   2



ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः । सोमो॒ वने॑षु विश्व॒वित् ॥ ९.०२७.०३ ॥
eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ | somo vaneṣu viśvavit || 9.027.03 ||

Mandala : 9

Sukta : 27

Suktam :   3



ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः । इन्दुः॑ सत्रा॒जिदस्तृ॑तः ॥ ९.०२७.०४ ॥
eṣa gavyuracikradatpavamāno hiraṇyayuḥ | induḥ satrājidastṛtaḥ || 9.027.04 ||

Mandala : 9

Sukta : 27

Suktam :   4



ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ । प॒वित्रे॑ मत्स॒रो मदः॑ ॥ ९.०२७.०५ ॥
eṣa sūryeṇa hāsate pavamāno adhi dyavi | pavitre matsaro madaḥ || 9.027.05 ||

Mandala : 9

Sukta : 27

Suktam :   5



ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरिः॑ । पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥ ९.०२७.०६ ॥
eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ | punāna indurindramā || 9.027.06 ||

Mandala : 9

Sukta : 27

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In