Rig Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ । अव्यो॒ वारं॒ वि धा॑वति ॥ ९.०२८.०१ ॥
eṣa vājī hito nṛbhirviśvavinmanasaspatiḥ | avyo vāraṃ vi dhāvati || 9.028.01 ||

Mandala : 9

Sukta : 28

Suktam :   1



ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः । विश्वा॒ धामा॑न्यावि॒शन् ॥ ९.०२८.०२ ॥
eṣa pavitre akṣaratsomo devebhyaḥ sutaḥ | viśvā dhāmānyāviśan || 9.028.02 ||

Mandala : 9

Sukta : 28

Suktam :   2



ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः । वृ॒त्र॒हा दे॑व॒वीत॑मः ॥ ९.०२८.०३ ॥
eṣa devaḥ śubhāyate'dhi yonāvamartyaḥ | vṛtrahā devavītamaḥ || 9.028.03 ||

Mandala : 9

Sukta : 28

Suktam :   3



ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः । अ॒भि द्रोणा॑नि धावति ॥ ९.०२८.०४ ॥
eṣa vṛṣā kanikradaddaśabhirjāmibhiryataḥ | abhi droṇāni dhāvati || 9.028.04 ||

Mandala : 9

Sukta : 28

Suktam :   4



ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः । विश्वा॒ धामा॑नि विश्व॒वित् ॥ ९.०२८.०५ ॥
eṣa sūryamarocayatpavamāno vicarṣaṇiḥ | viśvā dhāmāni viśvavit || 9.028.05 ||

Mandala : 9

Sukta : 28

Suktam :   5



ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति । दे॒वा॒वीर॑घशंस॒हा ॥ ९.०२८.०६ ॥
eṣa śuṣmyadābhyaḥ somaḥ punāno arṣati | devāvīraghaśaṃsahā || 9.028.06 ||

Mandala : 9

Sukta : 28

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In