Rig Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रास्य॒ धारा॑ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा । दे॒वाँ अनु॑ प्र॒भूष॑तः ॥ ९.०२९.०१ ॥
prāsya dhārā akṣaranvṛṣṇaḥ sutasyaujasā | devāँ anu prabhūṣataḥ || 9.029.01 ||

Mandala : 9

Sukta : 29

Suktam :   1



सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्तः॑ का॒रवो॑ गि॒रा । ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म् ॥ ९.०२९.०२ ॥
saptiṃ mṛjanti vedhaso gṛṇantaḥ kāravo girā | jyotirjajñānamukthyam || 9.029.02 ||

Mandala : 9

Sukta : 29

Suktam :   2



सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो । वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥ ९.०२९.०३ ॥
suṣahā soma tāni te punānāya prabhūvaso | vardhā samudramukthyam || 9.029.03 ||

Mandala : 9

Sukta : 29

Suktam :   3



विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या । इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥ ९.०२९.०४ ॥
viśvā vasūni saṃjayanpavasva soma dhārayā | inu dveṣāṃsi sadhryak || 9.029.04 ||

Mandala : 9

Sukta : 29

Suktam :   4



रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् । नि॒दो यत्र॑ मुमु॒च्महे॑ ॥ ९.०२९.०५ ॥
rakṣā su no araruṣaḥ svanātsamasya kasya cit | nido yatra mumucmahe || 9.029.05 ||

Mandala : 9

Sukta : 29

Suktam :   5



एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या । द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥ ९.०२९.०६ ॥
endo pārthivaṃ rayiṃ divyaṃ pavasva dhārayā | dyumantaṃ śuṣmamā bhara || 9.029.06 ||

Mandala : 9

Sukta : 29

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In