Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति । अ॒भि द्रोणा॑न्या॒सद॑म् ॥ ९.००३.०१ ॥
eṣa devo amartyaḥ parṇavīriva dīyati | abhi droṇānyāsadam || 9.003.01 ||

Mandala : 9

Sukta : 3

Suktam :   1



ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति । पव॑मानो॒ अदा॑भ्यः ॥ ९.००३.०२ ॥
eṣa devo vipā kṛto'ti hvarāṃsi dhāvati | pavamāno adābhyaḥ || 9.003.02 ||

Mandala : 9

Sukta : 3

Suktam :   2



ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ । हरि॒र्वाजा॑य मृज्यते ॥ ९.००३.०३ ॥
eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ | harirvājāya mṛjyate || 9.003.03 ||

Mandala : 9

Sukta : 3

Suktam :   3



ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः । पव॑मानः सिषासति ॥ ९.००३.०४ ॥
eṣa viśvāni vāryā śūro yanniva satvabhiḥ | pavamānaḥ siṣāsati || 9.003.04 ||

Mandala : 9

Sukta : 3

Suktam :   4



ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति । आ॒विष्कृ॑णोति वग्व॒नुम् ॥ ९.००३.०५ ॥
eṣa devo ratharyati pavamāno daśasyati | āviṣkṛṇoti vagvanum || 9.003.05 ||

Mandala : 9

Sukta : 3

Suktam :   5



ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥ ९.००३.०६ ॥
eṣa viprairabhiṣṭuto'po devo vi gāhate | dadhadratnāni dāśuṣe || 9.003.06 ||

Mandala : 9

Sukta : 3

Suktam :   6



ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या । पव॑मानः॒ कनि॑क्रदत् ॥ ९.००३.०७ ॥
eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā | pavamānaḥ kanikradat || 9.003.07 ||

Mandala : 9

Sukta : 3

Suktam :   7



ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः । पव॑मानः स्वध्व॒रः ॥ ९.००३.०८ ॥
eṣa divaṃ vyāsarattiro rajāṃsyaspṛtaḥ | pavamānaḥ svadhvaraḥ || 9.003.08 ||

Mandala : 9

Sukta : 3

Suktam :   8



ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः । हरिः॑ प॒वित्रे॑ अर्षति ॥ ९.००३.०९ ॥
eṣa pratnena janmanā devo devebhyaḥ sutaḥ | hariḥ pavitre arṣati || 9.003.09 ||

Mandala : 9

Sukta : 3

Suktam :   9



ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ । धार॑या पवते सु॒तः ॥ ९.००३.१० ॥
eṣa u sya puruvrato jajñāno janayanniṣaḥ | dhārayā pavate sutaḥ || 9.003.10 ||

Mandala : 9

Sukta : 3

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In