Rig Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र सोमा॑सः स्वा॒ध्य१॒ः॑ पव॑मानासो अक्रमुः । र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥ ९.०३१.०१ ॥
pra somāsaḥ svādhya1ḥ pavamānāso akramuḥ | rayiṃ kṛṇvanti cetanam || 9.031.01 ||

Mandala : 9

Sukta : 31

Suktam :   1



दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा॑नां॒ पतिः॑ ॥ ९.०३१.०२ ॥
divaspṛthivyā adhi bhavendo dyumnavardhanaḥ | bhavā vājānāṃ patiḥ || 9.031.02 ||

Mandala : 9

Sukta : 31

Suktam :   2



तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः । सोम॒ वर्ध॑न्ति ते॒ महः॑ ॥ ९.०३१.०३ ॥
tubhyaṃ vātā abhipriyastubhyamarṣanti sindhavaḥ | soma vardhanti te mahaḥ || 9.031.03 ||

Mandala : 9

Sukta : 31

Suktam :   3



आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य संग॒थे ॥ ९.०३१.०४ ॥
ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam | bhavā vājasya saṃgathe || 9.031.04 ||

Mandala : 9

Sukta : 31

Suktam :   4



तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् । वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥ ९.०३१.०५ ॥
tubhyaṃ gāvo ghṛtaṃ payo babhro duduhre akṣitam | varṣiṣṭhe adhi sānavi || 9.031.05 ||

Mandala : 9

Sukta : 31

Suktam :   5



स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् । इन्दो॑ सखि॒त्वमु॑श्मसि ॥ ९.०३१.०६ ॥
svāyudhasya te sato bhuvanasya pate vayam | indo sakhitvamuśmasi || 9.031.06 ||

Mandala : 9

Sukta : 31

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In