Rig Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मयः॑ । वना॑नि महि॒षा इ॑व ॥ ९.०३३.०१ ॥
pra somāso vipaścito'pāṃ na yantyūrmayaḥ | vanāni mahiṣā iva || 9.033.01 ||

Mandala : 9

Sukta : 33

Suktam :   1



अ॒भि द्रोणा॑नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोम॑न्तमक्षरन् ॥ ९.०३३.०२ ॥
abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā | vājaṃ gomantamakṣaran || 9.033.02 ||

Mandala : 9

Sukta : 33

Suktam :   2



सु॒ता इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमा॑ अर्षन्ति॒ विष्ण॑वे ॥ ९.०३३.०३ ॥
sutā indrāya vāyave varuṇāya marudbhyaḥ | somā arṣanti viṣṇave || 9.033.03 ||

Mandala : 9

Sukta : 33

Suktam :   3



ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नवः॑ । हरि॑रेति॒ कनि॑क्रदत् ॥ ९.०३३.०४ ॥
tisro vāca udīrate gāvo mimanti dhenavaḥ | harireti kanikradat || 9.033.04 ||

Mandala : 9

Sukta : 33

Suktam :   4



अ॒भि ब्रह्मी॑रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तरः॑ । म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म् ॥ ९.०३३.०५ ॥
abhi brahmīranūṣata yahvīrṛtasya mātaraḥ | marmṛjyante divaḥ śiśum || 9.033.05 ||

Mandala : 9

Sukta : 33

Suktam :   5



रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिणः॑ ॥ ९.०३३.०६ ॥
rāyaḥ samudrāँścaturo'smabhyaṃ soma viśvataḥ | ā pavasva sahasriṇaḥ || 9.033.06 ||

Mandala : 9

Sukta : 33

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In