Rig Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति । रु॒जद्दृ॒ळ्हा व्योज॑सा ॥ ९.०३४.०१ ॥
pra suvāno dhārayā tanendurhinvāno arṣati | rujaddṛळ्hā vyojasā || 9.034.01 ||

Mandala : 9

Sukta : 34

Suktam :   1



सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमो॑ अर्षति॒ विष्ण॑वे ॥ ९.०३४.०२ ॥
suta indrāya vāyave varuṇāya marudbhyaḥ | somo arṣati viṣṇave || 9.034.02 ||

Mandala : 9

Sukta : 34

Suktam :   2



वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः । दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ॥ ९.०३४.०३ ॥
vṛṣāṇaṃ vṛṣabhiryataṃ sunvanti somamadribhiḥ | duhanti śakmanā payaḥ || 9.034.03 ||

Mandala : 9

Sukta : 34

Suktam :   3



भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः । सं रू॒पैर॑ज्यते॒ हरिः॑ ॥ ९.०३४.०४ ॥
bhuvattritasya marjyo bhuvadindrāya matsaraḥ | saṃ rūpairajyate hariḥ || 9.034.04 ||

Mandala : 9

Sukta : 34

Suktam :   4



अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः । चारु॑ प्रि॒यत॑मं ह॒विः ॥ ९.०३४.०५ ॥
abhīmṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ | cāru priyatamaṃ haviḥ || 9.034.05 ||

Mandala : 9

Sukta : 34

Suktam :   5



समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुतः॑ । धे॒नूर्वा॒श्रो अ॑वीवशत् ॥ ९.०३४.०६ ॥
samenamahrutā imā giro arṣanti sasrutaḥ | dhenūrvāśro avīvaśat || 9.034.06 ||

Mandala : 9

Sukta : 34

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In