| |
|

This overlay will guide you through the buttons:

आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् । यया॒ ज्योति॑र्वि॒दासि॑ नः ॥ ९.०३५.०१ ॥
ā naḥ pavasva dhārayā pavamāna rayiṃ pṛthum | yayā jyotirvidāsi naḥ || 9.035.01 ||
इन्दो॑ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय । रा॒यो ध॒र्ता न॒ ओज॑सा ॥ ९.०३५.०२ ॥
indo samudramīṅkhaya pavasva viśvamejaya | rāyo dhartā na ojasā || 9.035.02 ||
त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः । क्षरा॑ णो अ॒भि वार्य॑म् ॥ ९.०३५.०३ ॥
tvayā vīreṇa vīravo'bhi ṣyāma pṛtanyataḥ | kṣarā ṇo abhi vāryam || 9.035.03 ||
प्र वाज॒मिन्दु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषिः॑ । व्र॒ता वि॑दा॒न आयु॑धा ॥ ९.०३५.०४ ॥
pra vājaminduriṣyati siṣāsanvājasā ṛṣiḥ | vratā vidāna āyudhā || 9.035.04 ||
तं गी॒र्भिर्वा॑चमीङ्ख॒यं पु॑ना॒नं वा॑सयामसि । सोमं॒ जन॑स्य॒ गोप॑तिम् ॥ ९.०३५.०५ ॥
taṃ gīrbhirvācamīṅkhayaṃ punānaṃ vāsayāmasi | somaṃ janasya gopatim || 9.035.05 ||
विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पतेः॑ । पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥ ९.०३५.०६ ॥
viśvo yasya vrate jano dādhāra dharmaṇaspateḥ | punānasya prabhūvasoḥ || 9.035.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In