Rig Veda

Mandala 37

Sukta 37


This overlay will guide you through the buttons:

संस्कृत्म
A English

स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥ ९.०३७.०१ ॥
sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati | vighnanrakṣāṃsi devayuḥ || 9.037.01 ||

Mandala : 9

Sukta : 37

Suktam :   1



स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः । अ॒भि योनिं॒ कनि॑क्रदत् ॥ ९.०३७.०२ ॥
sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ | abhi yoniṃ kanikradat || 9.037.02 ||

Mandala : 9

Sukta : 37

Suktam :   2



स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति । र॒क्षो॒हा वार॑म॒व्यय॑म् ॥ ९.०३७.०३ ॥
sa vājī rocanā divaḥ pavamāno vi dhāvati | rakṣohā vāramavyayam || 9.037.03 ||

Mandala : 9

Sukta : 37

Suktam :   3



स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् । जा॒मिभिः॒ सूर्यं॑ स॒ह ॥ ९.०३७.०४ ॥
sa tritasyādhi sānavi pavamāno arocayat | jāmibhiḥ sūryaṃ saha || 9.037.04 ||

Mandala : 9

Sukta : 37

Suktam :   4



स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः । सोमो॒ वाज॑मिवासरत् ॥ ९.०३७.०५ ॥
sa vṛtrahā vṛṣā suto varivovidadābhyaḥ | somo vājamivāsarat || 9.037.05 ||

Mandala : 9

Sukta : 37

Suktam :   5



स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति । इन्दु॒रिन्द्रा॑य मं॒हना॑ ॥ ९.०३७.०६ ॥
sa devaḥ kavineṣito3'bhi droṇāni dhāvati | indurindrāya maṃhanā || 9.037.06 ||

Mandala : 9

Sukta : 37

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In