| |
|

This overlay will guide you through the buttons:

स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥ ९.०३७.०१ ॥
sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati | vighnanrakṣāṃsi devayuḥ || 9.037.01 ||
स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः । अ॒भि योनिं॒ कनि॑क्रदत् ॥ ९.०३७.०२ ॥
sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ | abhi yoniṃ kanikradat || 9.037.02 ||
स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति । र॒क्षो॒हा वार॑म॒व्यय॑म् ॥ ९.०३७.०३ ॥
sa vājī rocanā divaḥ pavamāno vi dhāvati | rakṣohā vāramavyayam || 9.037.03 ||
स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् । जा॒मिभिः॒ सूर्यं॑ स॒ह ॥ ९.०३७.०४ ॥
sa tritasyādhi sānavi pavamāno arocayat | jāmibhiḥ sūryaṃ saha || 9.037.04 ||
स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः । सोमो॒ वाज॑मिवासरत् ॥ ९.०३७.०५ ॥
sa vṛtrahā vṛṣā suto varivovidadābhyaḥ | somo vājamivāsarat || 9.037.05 ||
स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति । इन्दु॒रिन्द्रा॑य मं॒हना॑ ॥ ९.०३७.०६ ॥
sa devaḥ kavineṣito3'bhi droṇāni dhāvati | indurindrāya maṃhanā || 9.037.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In