| |
|

This overlay will guide you through the buttons:

आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना॑ । यत्र॑ दे॒वा इति॒ ब्रव॑न् ॥ ९.०३९.०१ ॥
āśurarṣa bṛhanmate pari priyeṇa dhāmnā | yatra devā iti bravan || 9.039.01 ||
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निषः॑ । वृ॒ष्टिं दि॒वः परि॑ स्रव ॥ ९.०३९.०२ ॥
pariṣkṛṇvannaniṣkṛtaṃ janāya yātayanniṣaḥ | vṛṣṭiṃ divaḥ pari srava || 9.039.02 ||
सु॒त ए॑ति प॒वित्र॒ आ त्विषिं॒ दधा॑न॒ ओज॑सा । वि॒चक्षा॑णो विरो॒चय॑न् ॥ ९.०३९.०३ ॥
suta eti pavitra ā tviṣiṃ dadhāna ojasā | vicakṣāṇo virocayan || 9.039.03 ||
अ॒यं स यो दि॒वस्परि॑ रघु॒यामा॑ प॒वित्र॒ आ । सिन्धो॑रू॒र्मा व्यक्ष॑रत् ॥ ९.०३९.०४ ॥
ayaṃ sa yo divaspari raghuyāmā pavitra ā | sindhorūrmā vyakṣarat || 9.039.04 ||
आ॒विवा॑सन्परा॒वतो॒ अथो॑ अर्वा॒वतः॑ सु॒तः । इन्द्रा॑य सिच्यते॒ मधु॑ ॥ ९.०३९.०५ ॥
āvivāsanparāvato atho arvāvataḥ sutaḥ | indrāya sicyate madhu || 9.039.05 ||
स॒मी॒ची॒ना अ॑नूषत॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः । योना॑वृ॒तस्य॑ सीदत ॥ ९.०३९.०६ ॥
samīcīnā anūṣata hariṃ hinvantyadribhiḥ | yonāvṛtasya sīdata || 9.039.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In