Rig Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०१ ॥
sanā ca soma jeṣi ca pavamāna mahi śravaḥ | athā no vasyasaskṛdhi || 9.004.01 ||

Mandala : 9

Sukta : 4

Suktam :   1



सना॒ ज्योतिः॒ सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०२ ॥
sanā jyotiḥ sanā sva1rviśvā ca soma saubhagā | athā no vasyasaskṛdhi || 9.004.02 ||

Mandala : 9

Sukta : 4

Suktam :   2



सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०३ ॥
sanā dakṣamuta kratumapa soma mṛdho jahi | athā no vasyasaskṛdhi || 9.004.03 ||

Mandala : 9

Sukta : 4

Suktam :   3



पवी॑तारः पुनी॒तन॒ सोम॒मिन्द्रा॑य॒ पात॑वे । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०४ ॥
pavītāraḥ punītana somamindrāya pātave | athā no vasyasaskṛdhi || 9.004.04 ||

Mandala : 9

Sukta : 4

Suktam :   4



त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०५ ॥
tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ | athā no vasyasaskṛdhi || 9.004.05 ||

Mandala : 9

Sukta : 4

Suktam :   5



तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म् । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०६ ॥
tava kratvā tavotibhirjyokpaśyema sūryam | athā no vasyasaskṛdhi || 9.004.06 ||

Mandala : 9

Sukta : 4

Suktam :   6



अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०७ ॥
abhyarṣa svāyudha soma dvibarhasaṃ rayim | athā no vasyasaskṛdhi || 9.004.07 ||

Mandala : 9

Sukta : 4

Suktam :   7



अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०८ ॥
abhya1rṣānapacyuto rayiṃ samatsu sāsahiḥ | athā no vasyasaskṛdhi || 9.004.08 ||

Mandala : 9

Sukta : 4

Suktam :   8



त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०९ ॥
tvāṃ yajñairavīvṛdhanpavamāna vidharmaṇi | athā no vasyasaskṛdhi || 9.004.09 ||

Mandala : 9

Sukta : 4

Suktam :   9



र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र । अथा॑ नो॒ वस्य॑सस्कृधि ॥ ९.००४.१० ॥
rayiṃ naścitramaśvinamindo viśvāyumā bhara | athā no vasyasaskṛdhi || 9.004.10 ||

Mandala : 9

Sukta : 4

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In