Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः । शु॒म्भन्ति॒ विप्रं॑ धी॒तिभिः॑ ॥ ९.०४०.०१ ॥
punāno akramīdabhi viśvā mṛdho vicarṣaṇiḥ | śumbhanti vipraṃ dhītibhiḥ || 9.040.01 ||

Mandala : 9

Sukta : 40

Suktam :   1



आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः । ध्रु॒वे सद॑सि सीदति ॥ ९.०४०.०२ ॥
ā yonimaruṇo ruhadgamadindraṃ vṛṣā sutaḥ | dhruve sadasi sīdati || 9.040.02 ||

Mandala : 9

Sukta : 40

Suktam :   2



नू नो॑ र॒यिं म॒हामि॑न्दो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिण॑म् ॥ ९.०४०.०३ ॥
nū no rayiṃ mahāmindo'smabhyaṃ soma viśvataḥ | ā pavasva sahasriṇam || 9.040.03 ||

Mandala : 9

Sukta : 40

Suktam :   3



विश्वा॑ सोम पवमान द्यु॒म्नानी॑न्द॒वा भ॑र । वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥ ९.०४०.०४ ॥
viśvā soma pavamāna dyumnānīndavā bhara | vidāḥ sahasriṇīriṣaḥ || 9.040.04 ||

Mandala : 9

Sukta : 40

Suktam :   4



स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य॑म् । ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥ ९.०४०.०५ ॥
sa naḥ punāna ā bhara rayiṃ stotre suvīryam | jariturvardhayā giraḥ || 9.040.05 ||

Mandala : 9

Sukta : 40

Suktam :   5



पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् । वृष॑न्निन्दो न उ॒क्थ्य॑म् ॥ ९.०४०.०६ ॥
punāna indavā bhara soma dvibarhasaṃ rayim | vṛṣannindo na ukthyam || 9.040.06 ||

Mandala : 9

Sukta : 40

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In