Rig Veda

Mandala 41

Sukta 41


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः । घ्नन्तः॑ कृ॒ष्णामप॒ त्वच॑म् ॥ ९.०४१.०१ ॥
pra ye gāvo na bhūrṇayastveṣā ayāso akramuḥ | ghnantaḥ kṛṣṇāmapa tvacam || 9.041.01 ||

Mandala : 9

Sukta : 41

Suktam :   1



सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् । सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥ ९.०४१.०२ ॥
suvitasya manāmahe'ti setuṃ durāvyam | sāhvāṃso dasyumavratam || 9.041.02 ||

Mandala : 9

Sukta : 41

Suktam :   2



श‍ृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ । चर॑न्ति वि॒द्युतो॑ दि॒वि ॥ ९.०४१.०३ ॥
śa‍्ṛṇve vṛṣṭeriva svanaḥ pavamānasya śuṣmiṇaḥ | caranti vidyuto divi || 9.041.03 ||

Mandala : 9

Sukta : 41

Suktam :   3



आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् । अश्वा॑व॒द्वाज॑वत्सु॒तः ॥ ९.०४१.०४ ॥
ā pavasva mahīmiṣaṃ gomadindo hiraṇyavat | aśvāvadvājavatsutaḥ || 9.041.04 ||

Mandala : 9

Sukta : 41

Suktam :   4



स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण । उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥ ९.०४१.०५ ॥
sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa | uṣāḥ sūryo na raśmibhiḥ || 9.041.05 ||

Mandala : 9

Sukta : 41

Suktam :   5



परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वतः॑ । सरा॑ र॒सेव॑ वि॒ष्टप॑म् ॥ ९.०४१.०६ ॥
pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ | sarā raseva viṣṭapam || 9.041.06 ||

Mandala : 9

Sukta : 41

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In