Rig Veda

Mandala 42

Sukta 42


This overlay will guide you through the buttons:

संस्कृत्म
A English

ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्य॑म् । वसा॑नो॒ गा अ॒पो हरिः॑ ॥ ९.०४२.०१ ॥
janayanrocanā divo janayannapsu sūryam | vasāno gā apo hariḥ || 9.042.01 ||

Mandala : 9

Sukta : 42

Suktam :   1



वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव॑न्ते॒ वाज॑सातये । सोमाः॑ स॒हस्र॑पाजसः ॥ ९.०४२.०३ ॥
vāvṛdhānāya tūrvaye pavante vājasātaye | somāḥ sahasrapājasaḥ || 9.042.03 ||

Mandala : 9

Sukta : 42

Suktam :   3



दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते । क्रन्द॑न्दे॒वाँ अ॑जीजनत् ॥ ९.०४२.०४ ॥
duhānaḥ pratnamitpayaḥ pavitre pari ṣicyate | krandandevāँ ajījanat || 9.042.04 ||

Mandala : 9

Sukta : 42

Suktam :   4



अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ । सोमः॑ पुना॒नो अ॑र्षति ॥ ९.०४२.०५ ॥
abhi viśvāni vāryābhi devāँ ṛtāvṛdhaḥ | somaḥ punāno arṣati || 9.042.05 ||

Mandala : 9

Sukta : 42

Suktam :   5



गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः । पव॑स्व बृह॒तीरिषः॑ ॥ ९.०४२.०६ ॥
gomannaḥ soma vīravadaśvāvadvājavatsutaḥ | pavasva bṛhatīriṣaḥ || 9.042.06 ||

Mandala : 9

Sukta : 42

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In