Rig Veda

Mandala 43

Sukta 43


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः । तं गी॒र्भिर्वा॑सयामसि ॥ ९.०४३.०१ ॥
yo atya iva mṛjyate gobhirmadāya haryataḥ | taṃ gīrbhirvāsayāmasi || 9.043.01 ||

Mandala : 9

Sukta : 43

Suktam :   1



तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा॑ । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ ९.०४३.०२ ॥
taṃ no viśvā avasyuvo giraḥ śumbhanti pūrvathā | indumindrāya pītaye || 9.043.02 ||

Mandala : 9

Sukta : 43

Suktam :   2



पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः । विप्र॑स्य॒ मेध्या॑तिथेः ॥ ९.०४३.०३ ॥
punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ | viprasya medhyātitheḥ || 9.043.03 ||

Mandala : 9

Sukta : 43

Suktam :   3



पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् । इन्दो॑ स॒हस्र॑वर्चसम् ॥ ९.०४३.०४ ॥
pavamāna vidā rayimasmabhyaṃ soma suśriyam | indo sahasravarcasam || 9.043.04 ||

Mandala : 9

Sukta : 43

Suktam :   4



इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ । यदक्षा॒रति॑ देव॒युः ॥ ९.०४३.०५ ॥
induratyo na vājasṛtkanikranti pavitra ā | yadakṣārati devayuḥ || 9.043.05 ||

Mandala : 9

Sukta : 43

Suktam :   5



पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे । सोम॒ रास्व॑ सु॒वीर्य॑म् ॥ ९.०४३.०६ ॥
pavasva vājasātaye viprasya gṛṇato vṛdhe | soma rāsva suvīryam || 9.043.06 ||

Mandala : 9

Sukta : 43

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In