| |
|

This overlay will guide you through the buttons:

यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः । तं गी॒र्भिर्वा॑सयामसि ॥ ९.०४३.०१ ॥
yo atya iva mṛjyate gobhirmadāya haryataḥ | taṃ gīrbhirvāsayāmasi || 9.043.01 ||
तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा॑ । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ ९.०४३.०२ ॥
taṃ no viśvā avasyuvo giraḥ śumbhanti pūrvathā | indumindrāya pītaye || 9.043.02 ||
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः । विप्र॑स्य॒ मेध्या॑तिथेः ॥ ९.०४३.०३ ॥
punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ | viprasya medhyātitheḥ || 9.043.03 ||
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् । इन्दो॑ स॒हस्र॑वर्चसम् ॥ ९.०४३.०४ ॥
pavamāna vidā rayimasmabhyaṃ soma suśriyam | indo sahasravarcasam || 9.043.04 ||
इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ । यदक्षा॒रति॑ देव॒युः ॥ ९.०४३.०५ ॥
induratyo na vājasṛtkanikranti pavitra ā | yadakṣārati devayuḥ || 9.043.05 ||
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे । सोम॒ रास्व॑ सु॒वीर्य॑म् ॥ ९.०४३.०६ ॥
pavasva vājasātaye viprasya gṛṇato vṛdhe | soma rāsva suvīryam || 9.043.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In