Rig Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि । अ॒भि दे॒वाँ अ॒यास्यः॑ ॥ ९.०४४.०१ ॥
pra ṇa indo mahe tana ūrmiṃ na bibhradarṣasi | abhi devāँ ayāsyaḥ || 9.044.01 ||


म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ । विप्र॑स्य॒ धार॑या क॒विः ॥ ९.०४४.०२ ॥
matī juṣṭo dhiyā hitaḥ somo hinve parāvati | viprasya dhārayā kaviḥ || 9.044.02 ||


अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ । सोमो॑ याति॒ विच॑र्षणिः ॥ ९.०४४.०३ ॥
ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā | somo yāti vicarṣaṇiḥ || 9.044.03 ||


स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रम् । ब॒र्हिष्मा॒ँ आ वि॑वासति ॥ ९.०४४.०४ ॥
sa naḥ pavasva vājayuścakrāṇaścārumadhvaram | barhiṣmāँ ā vivāsati || 9.044.04 ||


स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः । सोमो॑ दे॒वेष्वा य॑मत् ॥ ९.०४४.०५ ॥
sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ | somo deveṣvā yamat || 9.044.05 ||


स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः । वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥ ९.०४४.०६ ॥
sa no adya vasuttaye kratuvidgātuvittamaḥ | vājaṃ jeṣi śravo bṛhat || 9.044.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In