Rig Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव । क्षर॑न्तः पर्वता॒वृधः॑ ॥ ९.०४६.०१ ॥
asṛgrandevavītaye'tyāsaḥ kṛtvyā iva | kṣarantaḥ parvatāvṛdhaḥ || 9.046.01 ||

Mandala : 9

Sukta : 46

Suktam :   1



परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती । वा॒युं सोमा॑ असृक्षत ॥ ९.०४६.०२ ॥
pariṣkṛtāsa indavo yoṣeva pitryāvatī | vāyuṃ somā asṛkṣata || 9.046.02 ||

Mandala : 9

Sukta : 46

Suktam :   2



ए॒ते सोमा॑स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः । इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥ ९.०४६.०३ ॥
ete somāsa indavaḥ prayasvantaścamū sutāḥ | indraṃ vardhanti karmabhiḥ || 9.046.03 ||

Mandala : 9

Sukta : 46

Suktam :   3



आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ । गोभिः॑ श्रीणीत मत्स॒रम् ॥ ९.०४६.०४ ॥
ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā | gobhiḥ śrīṇīta matsaram || 9.046.04 ||

Mandala : 9

Sukta : 46

Suktam :   4



स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः । अ॒स्मभ्यं॑ सोम गातु॒वित् ॥ ९.०४६.०५ ॥
sa pavasva dhanaṃjaya prayantā rādhaso mahaḥ | asmabhyaṃ soma gātuvit || 9.046.05 ||

Mandala : 9

Sukta : 46

Suktam :   5



ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ । इन्द्रा॑य मत्स॒रं मद॑म् ॥ ९.०४६.०६ ॥
etaṃ mṛjanti marjyaṃ pavamānaṃ daśa kṣipaḥ | indrāya matsaraṃ madam || 9.046.06 ||

Mandala : 9

Sukta : 46

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In