Rig Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः । चारुं॑ सुकृ॒त्यये॑महे ॥ ९.०४८.०१ ॥
taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ | cāruṃ sukṛtyayemahe || 9.048.01 ||

Mandala : 9

Sukta : 48

Suktam :   1



संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मद॑म् । श॒तं पुरो॑ रुरु॒क्षणि॑म् ॥ ९.०४८.०२ ॥
saṃvṛktadhṛṣṇumukthyaṃ mahāmahivrataṃ madam | śataṃ puro rurukṣaṇim || 9.048.02 ||

Mandala : 9

Sukta : 48

Suktam :   2



अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः । सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥ ९.०४८.०३ ॥
atastvā rayimabhi rājānaṃ sukrato divaḥ | suparṇo avyathirbharat || 9.048.03 ||

Mandala : 9

Sukta : 48

Suktam :   3



विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुर॑म् । गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥ ९.०४८.०४ ॥
viśvasmā itsvardṛśe sādhāraṇaṃ rajasturam | gopāmṛtasya virbharat || 9.048.04 ||

Mandala : 9

Sukta : 48

Suktam :   4



अधा॑ हिन्वा॒न इ॑न्द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे । अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥ ९.०४८.०५ ॥
adhā hinvāna indriyaṃ jyāyo mahitvamānaśe | abhiṣṭikṛdvicarṣaṇiḥ || 9.048.05 ||

Mandala : 9

Sukta : 48

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In