Rig Veda

Mandala 49

Sukta 49


This overlay will guide you through the buttons:

संस्कृत्म
A English

पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ । अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥ ९.०४९.०१ ॥
pavasva vṛṣṭimā su no'pāmūrmiṃ divaspari | ayakṣmā bṛhatīriṣaḥ || 9.049.01 ||

Mandala : 9

Sukta : 49

Suktam :   1



तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् । जन्या॑स॒ उप॑ नो गृ॒हम् ॥ ९.०४९.०२ ॥
tayā pavasva dhārayā yayā gāva ihāgaman | janyāsa upa no gṛham || 9.049.02 ||

Mandala : 9

Sukta : 49

Suktam :   2



घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः । अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥ ९.०४९.०३ ॥
ghṛtaṃ pavasva dhārayā yajñeṣu devavītamaḥ | asmabhyaṃ vṛṣṭimā pava || 9.049.03 ||

Mandala : 9

Sukta : 49

Suktam :   3



स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या । दे॒वासः॑ श‍ृ॒णव॒न्हि क॑म् ॥ ९.०४९.०४ ॥
sa na ūrje vya1vyayaṃ pavitraṃ dhāva dhārayā | devāsaḥ śa‍्ṛṇavanhi kam || 9.049.04 ||

Mandala : 9

Sukta : 49

Suktam :   4



पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् । प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥ ९.०४९.०५ ॥
pavamāno asiṣyadadrakṣāṃsyapajaṅghanat | pratnavadrocayanrucaḥ || 9.049.05 ||

Mandala : 9

Sukta : 49

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In