Rig Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा॑जति । प्री॒णन्वृषा॒ कनि॑क्रदत् ॥ ९.००५.०१ ॥
samiddho viśvataspatiḥ pavamāno vi rājati | prīṇanvṛṣā kanikradat || 9.005.01 ||

Mandala : 9

Sukta : 5

Suktam :   1



तनू॒नपा॒त्पव॑मानः॒ श‍ृङ्गे॒ शिशा॑नो अर्षति । अ॒न्तरि॑क्षेण॒ रार॑जत् ॥ ९.००५.०२ ॥
tanūnapātpavamānaḥ śa‍्ṛṅge śiśāno arṣati | antarikṣeṇa rārajat || 9.005.02 ||

Mandala : 9

Sukta : 5

Suktam :   2



ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् । मधो॒र्धारा॑भि॒रोज॑सा ॥ ९.००५.०३ ॥
īळ्enyaḥ pavamāno rayirvi rājati dyumān | madhordhārābhirojasā || 9.005.03 ||

Mandala : 9

Sukta : 5

Suktam :   3



ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ । दे॒वेषु॑ दे॒व ई॑यते ॥ ९.००५.०४ ॥
barhiḥ prācīnamojasā pavamānaḥ stṛṇanhariḥ | deveṣu deva īyate || 9.005.04 ||

Mandala : 9

Sukta : 5

Suktam :   4



उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ । पव॑मानेन॒ सुष्टु॑ताः ॥ ९.००५.०५ ॥
udātairjihate bṛhaddvāro devīrhiraṇyayīḥ | pavamānena suṣṭutāḥ || 9.005.05 ||

Mandala : 9

Sukta : 5

Suktam :   5



सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति । नक्तो॒षासा॒ न द॑र्श॒ते ॥ ९.००५.०६ ॥
suśilpe bṛhatī mahī pavamāno vṛṣaṇyati | naktoṣāsā na darśate || 9.005.06 ||

Mandala : 9

Sukta : 5

Suktam :   6



उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे । पव॑मान॒ इन्द्रो॒ वृषा॑ ॥ ९.००५.०७ ॥
ubhā devā nṛcakṣasā hotārā daivyā huve | pavamāna indro vṛṣā || 9.005.07 ||

Mandala : 9

Sukta : 5

Suktam :   7



भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही । इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥ ९.००५.०८ ॥
bhāratī pavamānasya sarasvatīळ्ā mahī | imaṃ no yajñamā gamantisro devīḥ supeśasaḥ || 9.005.08 ||

Mandala : 9

Sukta : 5

Suktam :   8



त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे । इन्दु॒रिन्द्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥ ९.००५.०९ ॥
tvaṣṭāramagrajāṃ gopāṃ puroyāvānamā huve | indurindro vṛṣā hariḥ pavamānaḥ prajāpatiḥ || 9.005.09 ||

Mandala : 9

Sukta : 5

Suktam :   9



वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या । स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥ ९.००५.१० ॥
vanaspatiṃ pavamāna madhvā samaṅgdhi dhārayā | sahasravalśaṃ haritaṃ bhrājamānaṃ hiraṇyayam || 9.005.10 ||

Mandala : 9

Sukta : 5

Suktam :   10



विश्वे॑ देवाः॒ स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त । वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिन्द्रः॑ स॒जोष॑सः ॥ ९.००५.११ ॥
viśve devāḥ svāhākṛtiṃ pavamānasyā gata | vāyurbṛhaspatiḥ sūryo'gnirindraḥ sajoṣasaḥ || 9.005.11 ||

Mandala : 9

Sukta : 5

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In